Friday 5 February 2021

Vairagya Satakam - Devanagari Version

 

वैराग्य शतकम्

 

चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभास्वरो

लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।

अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्-

श्चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ।। 1 ।।

 

चारुचन्द्र - चन्द्रचारु

 

चूड-उत्तंसित-चारु-चन्द्र-कलिका-चञ्चत्-शिखा-भास्वरो

लीला-दग्ध-विलोल-काम-शलभः श्रेयः-दशा-अग्रे स्फुरन् ।

अन्तः-स्फूर्जत्-अपार-मोह-तिमिर-प्राग्-भारम्-उच्चाटयन्-

चेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ।। 1 ।।

 

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।

अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ।। 2 ।।

 

बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः ।

अबोध-उपहताः-च-अन्ये जीर्णम्-अङ्गे सुभाषितम् ।। 2 ।।

 

(this Sloka is found in सुभाषित रत्न भण्डागरम्)

 

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो

निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।

मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः

प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ।। 3 ।।

 

तृष्णेऽधुना मुञ्च माम् - तृष्णे सकामा भव

 

उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेः-धातवो

निस्तीर्णः सरितां पतिः-नृपतयो यत्नेन संतोषिताः ।

मन्त्र-आराधन-तत्परेण मनसा नीताः श्मशाने निशाः

प्राप्तः काण-वराटकः-अपि न मया तृष्णे-अधुना मुञ्च माम् ।। 3 ।।

 

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं

त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।

भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्-

तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि सन्तुष्यसि ।। 4 ।।

 

पापकर्मनिरते - पापकर्मपिशुने

 

भ्रान्तं देशम्-अनेक-दुर्ग-विषमं प्राप्तं न किञ्चित्-फलं

त्यक्त्वा जाति-कुल-अभिमानम्-उचितं सेवा कृता निष्फला ।

भुक्तं मान-विवर्जितं पर-गृहेषु-आशङ्कया काकवत्-

तृष्णे जृम्भसि पाप-कर्म-निरते न-अद्य-अपि सन्तुष्यसि ।। 4 ।।

 

खलोल्लापाः सोढाः कथमपि तदाराधनपरैर्-

निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि

त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ।। 5 ।।

 

खलोल्लापाः - खलालापाः

कृतश्चित्तस्तम्भः प्रतिहत - कृतो वित्तस्तम्भप्रतिहत

 

खल-उल्लापाः सोढाः कथम्-अपि तत्-आराधन-परैः-

निगृह्य-अन्तर्-बाष्पं हसितम्-अपि शून्येन मनसा ।

कृतः-चित्त-स्तम्भः प्रतिहत-धियाम्-अञ्जलिः-अपि

त्वम्-आशे मोघ-आशे किम्-अपरम्-अतो नर्तयसि माम् ।। 5 ।।

 

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां

कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।

यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां

कृतं वीतव्रीडैर्निजगुणकथापातकमपि ।। 6 ।।

 

अमीषां प्राणानां तुलित-बिसिनी-पत्र-पयसां

कृते किं न-अस्माभिः-विगलित-विवेकैः-व्यवसितम् ।

यत्-आढ्यानाम्-अग्रे द्रविण-मद-निःसंज्ञ-मनसां

कृतं वीत-व्रीडैः-निज-गुण-कथा-पातकम्-अपि ।। 6 ।।

 

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः

सोढो दुःसहशीतवाततपनक्लेशो न तप्तं तपः ।

ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं

तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ।। 7 ।।

 

सोढो - सोढा; क्लेशो - क्लेशा

 

क्षान्तं न क्षमया गृह-उचित-सुखं त्यक्तं न संतोषतः

सोढो दुःसह-शीत-वात-तपन-क्लेशो न तप्तं तपः ।

ध्यातं वित्तम्-अहर्निशं नियमित-प्राणैः-न शम्भोः पदं

तत्-तत्-कर्म कृतं यत्-एव मुनिभिः-तैः-तैः फलैः-वञ्चिताः ।। 7 ।।

 

भोगा न भुक्ता वयमेव भुक्ताः

तपो न तप्तं वयमेव तप्ताः ।

कालो न यातो वयमेव यातास्-

तृष्णा न जीर्णा वयमेव जीर्णाः ।। 8 ।।

 

भोगा न भुक्ता वयम्-एव भुक्ताः

तपो न तप्तं वयम्-एव तप्ताः ।

कालो न यातो वयम्-एव याताः

तृष्णा न जीर्णा वयम्-एव जीर्णाः ।। 8 ।।

 

वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ।। 9 ।।

 

वलिभिर्मुखम् - वलीभिर्मुखम्

पलितैरङ्कितं - पलितेनाङ्कितं

 

वलिभिः-मुखम्-आक्रान्तं पलितैः-अङ्कितं शिरः ।

गात्राणि शिथिलायन्ते तृष्णा-एका तरुणायते ।। 9 ।।

 

निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः

समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।

शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने

अहो धृष्टः कायस्तदपि मरणापायचकितः ।। 10 ।।

 

बहुमानो विगलितः - बहुमानोऽपि गलितः

धृष्टः - मूढः

 

निवृत्ता भोग-इच्छा पुरुष-बहुमानो विगलितः

समानाः स्वर्याताः सपदि सुहृदो जीवित-समाः ।

शनैः-यष्टि-उत्थानं घन-तिमिर-रुद्धे च नयने

अहो धृष्टः कायः-तदपि मरण-अपाय-चकितः ।। 10 ।।

 

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला

रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ।। 11 ।।

 

आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्ग-आकुला

राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी ।

मोह-आवर्त-सुदुस्तर-अति-गहना प्रोत्तुङ्ग-चिन्ता-तटी

तस्याः पार-गता विशुद्ध-मनसो नन्दन्ति योगि-ईश्वराः ।। 11 ।।

 

 

न संसारोत्पन्नं चरितमनुपश्यामि कुशलं

विपाकः पुण्यानां जनयति भयं मे विमृशतः ।

महद्भिः पुण्यौघैश्चिरपरिगृहीता हि विषया

महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ।। 12 ।।

 

परिगृहीतां हि - परिगृहीताश्च

 

न संसार-उत्पन्नं चरितम्-अनुपश्यामि कुशलं

विपाकः पुण्यानां जनयति भयं मे विमृशतः ।

महद्भिः पुण्य-औघैः-चिर-परिगृहीता हि विषया

महान्तो जायन्ते व्यसनम्-इव दातुं विषयिणाम् ।। 12 ।।

 

अवश्यं यातारश्चिरतरमुषित्वापि विषया

वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।

व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः

स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ।। 13 ।।

 

अवश्यं यातारः-चिरतरम्-उषित्वा-अपि विषया

वियोगे को भेदः-त्यजति न जनो यत्-स्वयम्-अमून् ।

व्रजन्तः स्वातन्त्र्यात्-अतुल-परितापाय मनसः

स्वयं त्यक्ता हि-एते शम-सुखम्-अनन्तं विदधति ।। 13 ।।

 

 

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं

यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहः ।

न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्यया

वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ।। 14 ।।

 

न प्राप्तानि - सम्प्राप्तान्न; दृढप्रत्ययो - दृढप्रत्ययान्

शक्तो - शक्ता

 

ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्ति-अहो दुष्करं

यत्-मुञ्चन्ति-उपभोगभाञ्जि-अपि धनानि-एकान्ततो निःस्पृहः ।

न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्यया

वाञ्छा-मात्र-परिग्रहाणि-अपि परं त्यक्तुं न शक्ता वयम् ।। 14 ।।

 

धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायताम्-

आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ।

अस्माकं तु मनोरथोपरचितप्रासादवापीतट-

क्रीडाकाननकेलिकौतुकजुषामायुः परिक्षीयते ।। 15 ।।

 

गिरिकन्दरे निवसतां - गिरिकन्दरेषु वसतां

आनन्दाश्रुजलं - आनन्दाश्रुकणान्

परिक्षीयते - परं क्षीयते

 

धन्यानां गिरि-कन्दरे निवसतां ज्योतिः परं ध्यायताम्-

आनन्द-अश्रु-जलं पिबन्ति शकुना निःशङ्कम्-अङ्केशयाः ।

अस्माकं तु मनोरथ-उपरचित-प्रासाद-वापी-तट-

क्रीडा-कानन-केलि-कौतुक-जुषाम्-आयुः परिक्षीयते ।। 15 ।।

 

भिक्षाशनं तदपि नीरसमेकवारं

शय्या च भूः परिजनो निजदेहमात्रम् ।

वस्त्रं सुजीर्णशतखण्डमयी च कन्था

हा हा तथापि विषयान्न जहाति चेतः ।। 16 ।।

 

सुजीर्ण - विशीर्ण

विषयान्न जहाति चेतः - विषया न परित्यजन्ति

 

भिक्षा-अशनं तत्-अपि नीरसम्-एक-वारं

शय्या च भूः परिजनो निज-देह-मात्रम् ।

वस्त्रं सुजीर्ण-शत-खण्डमयी च कन्था

हा हा तथा-अपि विषयान्-न जहाति चेतः ।। 16 ।।

 

स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ

मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।

स्रवन्मूत्रक्लिन्नं करिवरशिरःस्पर्धी जघनम्-

अहो निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ।। 17 ।।

 

अहो निन्द्यं - मुहुर्निन्द्यं

 

स्तनौ मांस-ग्रन्थी कनक-कलशौ-इति-उपमितौ

मुखं श्लेष्म-अगारं तत्-अपि च शशाङ्केन तुलितम् ।

स्रवन्-मूत्र-क्लिन्नं करि-वर-शिरः-स्पर्धी जघनम्-

अहो निन्द्यं रूपं कवि-जन-विशेषैः-गुरु कृतम् ।। 17 ।।

 

एको रागिषु राजते प्रियतमादेहार्धहारी हरो

नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।

दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः

शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुम् क्षमः ।। 18 ।।

 

एको रागिषु राजते प्रियतमा-देह-अर्ध-हारी हरो

नीरागेषु जनो विमुक्त-ललना-सङ्गो न यस्मात्-परः ।

दुर्वार-स्मर-बाण-पन्नग-विष-व्याविद्ध-मुग्धो जनः

शेषः काम-विडम्बितान्-न विषयान्-भोक्तुं न मोक्तुम् क्षमः ।। 18 ।।

 

अजानन्माहात्म्यं पततु शलभो दीपदहने

स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् ।

विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्-

न मुञ्चामः कामानहह गहनो मोहमहिमा ।। 19 ।।

 

अजानन्माहात्म्यं - अजानन्दाहात्म्यं

शलभो दीपदहने - शलभस्तीव्रदहने

 

अजानन्-माहात्म्यं पततु शलभो दीप-दहने

स मीनः-अपि-अज्ञानात्-बडिश-युतम्-अश्नातु पिशितम् ।

विजानन्तः-अपि-एते वयम्-इह विपत्-जाल-जटिलान्-

न मुञ्चामः कामान्-अहह गहनो मोह-महिमा ।। 19 ।।

 

तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि

क्षुधार्तः सञ्शालीन् कवलयति शाकादिवलितान् ।

प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं

प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ।। 20 ।।

 

स्वादु सुरभि - शीतमधुरं ; सञ्शालिन् - शाल्यन्नं

शाकादिवालितान् - मांसादिकलितम् ; रागाग्नौ - कामाग्नौ

आश्लिष्यति - आलिङ्गति ; प्रतीकारो - प्रतीकारं

 

तृषा शुष्यति-आस्ये पिबति सलिलं स्वादु सुरभि

क्षुधा-आर्तः सञ्शालीन् कवलयति शाकादि-वलितान् ।

प्रदीप्ते राग-अग्नौ सुदृढतरम्-आश्लिष्यति वधूं

प्रतीकारो व्याधेः सुखम्-इति विपर्यस्यति जनः ।। 20

 

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः

कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।

मत्वा विश्वमनश्वरं निविशते संसारकारागृहे

संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु संन्यस्यति ।। 21 ।।

 

तुङ्गं वेश्म सुताः सताम्-अभिमताः संख्या-अतिगाः संपदः

कल्याणी दयिता वयः-च नवम्-इति-अज्ञान-मूढो जनः ।

मत्वा विश्वम्-अनश्वरं निविशते संसार-कारागृहे

संदृश्य क्षण-भङ्गुरं तत्-अखिलं धन्यः-तु संन्यस्यति ।। 21 ।।

 

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा

क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।

याच्ञाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं

को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ।। 22 ।।

 

दीना दीन-मुखैः सदा-एव शिशुकैः-आकृष्ट-जीर्ण-अम्बरा

क्रोशद्भिः क्षुधितैः-निरन्न-विधुरा दृश्या न चेद्-गेहिनी ।

याच्ञा-भङ्ग-भयेन गद्गद-गलत्-त्रुट्यद्-विलीन-अक्षरं

को देहि-इति वदेत्-स्व-दग्ध-जठरस्य-अर्थे मनस्वी पुमान् ।। 22 ।।

 

अभिमतमहामानग्रन्थिप्रभेदपटीयसी

गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।

विपुलविलसल्लज्जावल्लीविदारकुठारिका

जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ।। 23 ।।

 

विदारकुठारिका - वितानकुठारिका

 

अभिमत-महा-मान-ग्रन्थि-प्रभेद-पटीयसी

गुरु-तर-गुण-ग्राम-अम्भोज-स्फुट-उज्ज्वल-चन्द्रिका ।

विपुल-विलसत्-लज्जा-वल्ली-विदार-कुठारिका

जठर-पिठरी दुष्पूरा-इयं करोति विडम्बनम् ।। 23 ।।

 

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीं कपालीं-

आदाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।

द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो

मानी प्राणी स धन्यो न पुनरनुदिनं तुल्यकुल्येषु दीनः ।। 24 ।।

 

पालीं कपालीं - पालिं कपालिं ; आदाय - ह्यादाय ;

कण्ठम् - कण्ठे ; प्रवृत्तो - प्रविष्टो ;

प्राणी स ध्यानो - प्राणैः सनाथो

 

पुण्ये ग्रामे वने वा महति सित-पट-छन्न-पालीं कपालीं-

आदाय न्याय-गर्भ-द्विज-हुत-हुतभुग्-धूम-धूम्र-उपकण्ठम् ।

द्वारं द्वारं प्रवृत्तो वरम्-उदर-दरी-पूरणाय क्षुधा-आर्तो

मानी प्राणी स धन्यो न पुनः-अनुदिनं तुल्य-कुल्येषु दीनः ।। 24 ।।

 

गङ्गातरङ्गहिमशीकरशीतलानि

विद्याधराध्युषितचारुशिलातलानि ।

स्थानानि किं हिमवतः प्रलयं गतानि

यत्सावमानपरपिण्डरता मनुष्याः ।। 25 ।।

 

हिमशीकर - कणशीकर

 

गङ्गा-तरङ्ग-हिम-शीकर-शीतलानि

विद्याधर-अध्युषित-चारु-शिला-तलानि ।

स्थानानि किं हिमवतः प्रलयं गतानि

यत्-सावमान-पर-पिण्ड-रता मनुष्याः ।। 25 ।।

 

किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः

प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।

वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां

दुःखोपात्ताल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ।। 26 ।।

 

दुःखोपात्ताल्प - दुःखाप्तस्वल्प

 

किं कन्दाः कन्दरेभ्यः प्रलयम्-उपगता निर्झरा वा गिरिभ्यः

प्रध्वस्ता वा तरुभ्यः सरस-फल-भृतो वल्कलिन्यश्च शाखाः ।

वीक्ष्यन्ते यत्-मुखानि प्रसभम्-अपगत-प्रश्रयाणां खलानां

दुःख-उपात्त-अल्प-वित्त-स्मय-पवन-वशात्-नर्तित-भ्रू-लतानि ।। 26 ।।

 

पुण्यैर्मूलफलैः प्रिय प्रणयिनीं वृत्तिं कुरुष्वाधुना

भूशय्यानववल्कलैरकृपणैरुत्तिष्ठ यावो वनम् ।

क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा

वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ।। 27 ।।

 

फलैः प्रिय - फलैस्तथा

भूशय्यानववल्कलैर् - भूशय्यां नवपल्लवैर्

 

पुण्यैः-मूल-फलैः प्रिय प्रणयिनीं वृत्तिं कुरुष्व-अधुना

भू-शय्या-नव-वल्कलैः-अकृपणैः-उत्तिष्ठ यावो वनम् ।

क्षुद्राणाम्-अविवेक-मूढ-मनसां यत्र-ईश्वराणां सदा

वित्त-व्याधि-विकार-विह्वल-गिरां नाम-अपि न श्रूयते ।। 27 ।।

 

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां

पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।

मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ।। 28 ।।

 

फलं स्व-इच्छा-लभ्यं प्रति-वनम्-अखेदं क्षिति-रुहां

पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् ।

मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी

सहन्ते संतापं तत्-अपि धनिनां द्वारि कृपणाः ।। 28 ।।

 

ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो

ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।

तेषामन्तःस्फुरितहसितं वासराणां स्मरेयं

ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ।। 29 ।।

 

वर्धन्ते - वर्तन्ते ; पर्यस्त - पर्याप्त

वासराणां - वासराणि

 

ये वर्धन्ते धन-पति-पुरः-प्रार्थना-दुःख-भाजो

ये च-अल्पत्वं दधति विषय-आक्षेप-पर्यस्त-बुद्धेः ।

तेषाम्-अन्तः-स्फुरित-हसितं वासराणां स्मरेयं

ध्यानच्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः ।। 29 ।।

 

ये संतोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो

ये त्वन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता ।

इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां

स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ।। 30 ।।

 

धनलोभ - धनलुब्ध ; तादृक्पदं - कीदृक्पदं

 

ये संतोष-निरन्तर-प्रमुदिताः-तेषां न भिन्ना मुदो

ये तु-अन्ये धन-लोभ-संकुल-धियः-तेषां न तृष्णा हता ।

इत्थं कस्य कृते कृतः स विधिना तादृक्-पदं संपदां

स्वात्मनि-एव समाप्त-हेम-महिमा मेरुः-न मे रोचते ।। 30 ।।

 

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वदा

दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।

सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं

शम्भोः सत्त्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ।। 31 ।।

 

सर्वदा - सर्वतो

 

भिक्षा-आहारम्-अदैन्यम्-अप्रति-सुखं भीति-छिदं सर्वदा

दुर्-मात्सर्य-मद-अभिमान-मथनं दुःख-औघ-विध्वंसनम् ।

सर्वत्र-अन्वहम्-अप्रयत्न-सुलभं साधु-प्रियं पावनं

शम्भोः सत्त्रम्-अवार्यम्-अक्षय-निधिं शंसन्ति योगि-ईश्वराः ।। 31 ।।

 

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं

माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।

शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं

सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ।। 32 ।।

 

वादभयं - वादिभयं ;  सर्वे वस्तु - सर्वं वस्तु

 

भोगे रोग-भयं कुले च्युति-भयं वित्ते नृपालात्-भयं

माने दैन्य-भयं बले रिपु-भयं रूपे जराया भयम् ।

शास्त्रे वाद-भयं गुणे खल-भयं काये कृतान्तात्-भयं

सर्वं वस्तु भय-अन्वितं भुवि नृणां वैराग्यम्-एव-अभयम् ।। 32 ।।

 

आक्रान्तं मरणेन जन्म जरया चात्युज्ज्वलं यौवनं

संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।

लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्-

अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ।। 33 ।।

 

जरया - जरसा

 

आक्रान्तं मरणेन जन्म जरया च-अति-उज्ज्वलं यौवनं

संतोषो धन-लिप्सया शम-सुखं प्रौढ-अङ्गना-विभ्रमैः ।

लोकैः-मत्सरिभिः-गुणा वन-भुवो व्यालैः-नृपा दुर्जनैः-

अस्थैर्येण विभूतयः-अपि-उपहता ग्रस्तं न किं केन वा ।। 33 ।।

 

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते

लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।

जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्-

तत्किं नाम निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ।। 34 ।।

 

नाम - तेन

 

आधि-व्याधि-शतैः-जनस्य विविधैः-आरोग्यम्-उन्मूल्यते

लक्ष्मीः-यत्र पतन्ति तत्र विवृत-द्वारा इव व्यापदः ।

जातं जातम्-अवश्यम्-आशु विवशं मृत्युः करोति-आत्मसात्-

तत्किं नाम निरङ्कुशेन विधिना यत्-निर्मितं सुस्थिरम् ।। 34 ।।

 

भोगास्तुङ्गतरङ्गभङ्गचपला प्राणाः क्षणध्वंसिन-

स्तोकान्येव दिनानि यौवनसुखं प्रीतिः प्रियेष्वस्थिरा ।

तत्संसारमसारमेव निखिलं बुद्ध्वा बुद्धा बोधका

लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ।। 35 ।।

 

चपला - तरलाः ; सुखं प्रीतिः - सुख स्फूर्तिः

प्रियेष्वस्थिरा - प्रियासु स्थिता ; बोधका - बोधकाः

 

भोगाः-तुङ्ग-तरङ्ग-भङ्ग-चपला प्राणाः क्षण-ध्वंसिनः

स्तोकानि-एव दिनानि यौवन-सुखं प्रीतिः प्रियेषु-अस्थिरा ।

तत्-संसारम्-असारम्-एव निखिलं बुद्ध्वा बुधा बोधका

लोक-अनुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ।। 35 ।।

 

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला

आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् ।

लोला यौवनलालना तनुभृतामित्याकलय्य द्रुतम्

योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विधद्ध्वं बुधाः ।। 36 ।।

 

विघट्टिताभ्र - विघट्टिताब्ज ; यौवनलालना - यौवनलालसाः

सिद्धिसुलभे - सिद्धसुलभे ; विधद्ध्वं - विधध्वं

 

भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला

आयुः-वायु-विघट्टित-अभ्र-पटली-लीन-अम्बुवत्-भङ्गुरम् ।

लोला यौवन-लालना तनु-भृताम्-इति-आकलय्य द्रुतम्

योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विधद्ध्वं बुधाः ।। 36 ।।

 

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः-

अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।

कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं

ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ।। 37 ।।

 

आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीः-

अर्थाः संकल्प-कल्पा घन-समय-तडित्-विभ्रमा भोग-पूगाः ।

कण्ठ-आश्लेष-उपगूढं तत्-अपि च न चिरं यत्-प्रियाभिः प्रणीतं

ब्रह्मणि-आसक्त-चित्ता भवत भव-भय-अम्भोधि-पारं तरीतुम् ।। 37 ।।

 

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे

कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।

नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः

संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ।। 38 ।।

 

नारीणामप्यवज्ञा विलसति नियतं - वामाक्षीणामवज्ञाविहसितवसतिः

 

कृच्छ्रेण-अमेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे

कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने च-उपभोगः ।

नारीणाम्-अपि-अवज्ञा विलसति नियतं वृद्ध-भावः-अपि-असाधुः

संसारे रे मनुष्या वदत यदि सुखं स्वल्पम्-अपि-अस्ति किंचित् ।। 38 ।।

 

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती

रोगाश्च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्रवति भिन्नघटादिवाम्भो

लोकस्तथाप्यहितमाचरतीति चित्रम् ।। 39 ।।

 

व्याघ्री-इव तिष्ठति जरा परितर्जयन्ती

रोगाः-च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्रवति भिन्न-घटात्-इव-अम्भो

लोकः-तथा-अपि-अहितम्-आचरति-इति चित्रम् ।। 39 ।।

 

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः-

तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।

आशापाशशतोपशान्तिविशदं चेतः समाधीयतां

कामोच्छित्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ।। 40 ।।

 

कामोच्छित्तिवशे - कामोत्पत्तिवशात्

 

भोगा भङ्गुर-वृत्तयो बहु-विधाः-तैः-एव च-अयं भवः-

तत्-कस्य-इह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।

आशा-पाश-शत-उपशान्ति-विशदं चेतः समाधीयतां

काम-उच्छित्ति-वशे स्वधामनि यदि श्रद्धेयम्-अस्मद्-वचः ।। 40 ।।

 

वैराग्य शतकम्

 

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते

यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।

भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते

भो साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथा ।। 41 ।।

 

मा कृथा - मा कृथाः

 

ब्रह्मा-इन्द्र-आदि-मरुद्गणान्-तृण-कणान्-यत्र स्थितो मन्यते

यत्-स्वादाद्-विरसा भवन्ति विभवाः-त्रैलोक्य-राज्य-आदयः ।

भोगः कः-अपि स एक एव परमो नित्य-उदितो जृम्भते

भो साधो क्षण-भङ्गुरे तत्-इतरे भोगे रतिं मा कृथा ।। 41 ।।

 

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्-

पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।

उत्सिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः

सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ।। 42 ।।

 

उत्सिक्तः - उद्वृत्तः

 

सा रम्या नगरी महान्-स नृपतिः सामन्त-चक्रं च तत्-

पार्श्वे तस्य च सा विदग्ध-परिषत्-ताः-चन्द्र-बिम्ब-आननाः ।

उत्सिक्तः स च राज-पुत्र-निवहः-ते बन्दिनः-ताः कथाः

सर्वं यस्य वशात्-अगात्-स्मृति-पथं कालाय तस्मै नमः ।। 42 ।।

 

यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको

यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।

इत्थं चेमौ रजनिदिवसौ दोलयन्द्वाविवाक्षौ

कालः काल्या भुवनफलके क्रीडति प्राणिशारैः ।। 43 ।।

 

यत्रानेके - यत्रानेकः ; चेमौ - नेयौ ;

दोलयन् - लोलयन् ;  काल्या - कल्यो

 

यत्र-अनेके क्वचित्-अपि गृहे तत्र तिष्ठति-अथ-एको

यत्र-अपि-एकः-तदनु बहवः-तत्र न-एकः-अपि च-अन्ते ।

इत्थं च-इमौ रजनि-दिवसौ दोलयन्-द्वौ-इवौ-अक्षौ

कालः काल्या भुवन-फलके क्रीडति प्राणि-शारैः ।। 43 ।।

 

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।

दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।। 44 ।।

 

कालो न विज्ञायते - कालोऽपि न ज्ञायते

 

आदित्यस्य गतागतैः-अहरहः संक्षीयते जीवितं

व्यापारैः-बहु-कार्य-भार-गुरुभिः कालो न विज्ञायते ।

दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासः-च न-उत्पद्यते

पीत्वा मोह-मयीं प्रमाद-मदिराम्-उन्मत्त-भूतं जगत् ।। 44 ।।

 

रात्रिः सैव पुनः सा एव दिवसो मत्वाबुधा जन्तवो

धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।

व्यापारैः पुनरुक्तभुक्तविषयैरेवंविधेनामुना

संसारेण कदर्थिताः कथमहो मोहान्न लज्जामहे ।। 45 ।।

 

मत्वाबुधा - मत्वा मुधा

भुक्तविषयैरेवं - भूत विषयैरित्थं

कथमहो - वयमहो

 

रात्रिः स-एव पुनः सा एव दिवसो मत्वा-अबुधा जन्तवो

धावन्ति-उद्यमिनः-तथा-एव निभृत-प्रारब्ध-तत्-तत्-क्रियाः ।

व्यापारैः पुनरुक्त-भुक्त-विषयैः-एवं-विधेन-अमुना

संसारेण कदर्थिताः कथम्-अहो मोहात्-न लज्जामहे ।। 45 ।।

 

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये

स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।

रामापीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं

मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ।। 46 ।।

 

कपाट - कवाट ; रामा - नारी

 

न ध्यातं पदम्-ईश्वरस्य विधिवत्-संसार-विच्छित्तये

स्वर्ग-द्वार-कपाट-पाटन-पटुः-धर्मः-अपि न-उपार्जितः ।

रामा-पीन-पयोधर-ऊरु-युगलं स्वप्ने-अपि न-आलिङ्गितं

मातुः केवलम्-एव यौवन-वन-छेदे कुठारा वयम् ।। 46 ।।

 

नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता

खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।

कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये

तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ।। 47 ।।

 

भुवि वादि - प्रतिवादि

 

न-अभ्यस्ता भुवि वादि-वृन्द-दमनी विद्या विनीत-उचिता

खड्ग-अग्रैः करि-कुम्भ-पीठ-दलनैः-नाकं न नीतं यशः ।

कान्ता-कोमल-पल्लव-अधर-रसः पीतो न चन्द्र-उदये

तारुण्यं गतम्-एव निष्फलम्-अहो शून्य-आलये दीपवत् ।। 47 ।।

 

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं

शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता ।

आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः

कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः ।। 48 ।।

 

युवतयाः - प्रियतमाः ; प्रेरितः - प्रेर्यते

 

विद्या न-अधिगता कलङ्क-रहिता वित्तं च न-उपार्जितं

शुश्रूषा-अपि समाहितेन मनसा पित्रोः-न संपादिता ।

आलोल-आयत-लोचना युवतयः स्वप्ने-अपि न-आलिङ्गिताः

कालः-अयं पर-पिण्ड-लोलुपतया काकैः-इव प्रेरितः ।। 48 ।।

 

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते

समं ये संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।

इदानीमेते स्मः प्रतिदिवसमासन्नपतना

गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ।। 49 ।।

 

परिगता - परिचिता ; समं ये - समं यैः

 

वयं येभ्यो जाताः-चिर-परिगता एव खलु ते

समं ये संवृद्धाः स्मृति-विषयतां ते-अपि गमिताः ।

इदानीम्-एते स्मः प्रति-दिवसम्-आसन्न-पतना

गताः-तुल्य-अवस्थां सिकतिल-नदी-तीर-तरुभिः ।। 49 ।।

 

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं

तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।

शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते

जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ।। 50 ।।

 

आयुः-वर्ष-शतं नृणां परिमितं रात्रौ तत्-अर्धं गतं

तस्य-अर्धस्य परस्य च-अर्धम्-अपरं बालत्व-वृद्धत्वयोः ।

शेषं व्याधि-वियोग-दुःख-सहितं सेवा-आदिभिः-नीयते

जीवे वारि-तरङ्ग-चञ्चलतरे सौख्यं कुतः प्राणिनाम् ।। 50 ।।

 

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः

क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ।

जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्-

नरः संसारान्ते विशति यमधानीजवनिकाम् ।। 51 ।।

 

क्षणं बालो भूत्वा क्षणम्-अपि युवा काम-रसिकः

क्षणं वित्तैः-हीनः क्षणम्-अपि च संपूर्ण-विभवः ।

जरा-जीर्णैः-अङ्गैः-नट इव वली-मण्डित-तनुः-

नरः संसार-अन्ते विशति यम-धानी-जवनिकाम् ।। 51 ।।

 

त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः

ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं

यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निस्पृहाः ।। 52 ।।

 

मानद नाति - मानधनाति

 

त्वं राजा वयम्-अपि-उपासित-गुरु-प्रज्ञा-अभिमान-उन्नताः

ख्यातः-त्वं विभवैः-यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

इत्थं मानद न-अति-दूरम्-उभयोः-अपि-आवयोः-अन्तरं

यदि-अस्मासु पराक्-मुखः-असि वयम्-अपि-एकान्ततो निस्पृहाः ।। 52 ।।

 

अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं

शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं पाटवं नः ।

सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा

मय्यप्यास्था न तत्तत्त्वयि मम सुतरामेष राजन्-गतोस्मि ।। 53 ।।

 

दर्पज्वर - दर्पव्युप ; न तत्तत्त्वयि - न ते चेत्त्वयि

सुतरामेष - नित्ररामेव ; राजन्-गतोस्मि - राजन्ननास्था

 

अर्थानाम्-ईशिषे त्वं वयम्-अपि च गिराम्-ईश्महे यावद्-अर्थं

शूरः-त्वं वादि-दर्प-ज्वर-शमन-विधौ-अक्षयं पाटवं नः ।

सेवन्ते त्वां धन-आढ्या मति-मल-हतये माम्-अपि श्रोतु-कामा

मयि-अपि-आस्था न तत्-तत्-त्वयि मम सुतराम्-एष राजन्-गतः-अस्मि ।। 53 ।।

 

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः

सम इह परितोषो निर्विशेषो विशेषः ।

स तु भवतु दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कोऽर्थवान्-को दरिद्रः ।। 54 ।।

 

सम इह - सम इव

 

वयम्-इह परितुष्टा वल्कलैः-त्वं दुकूलैः

सम इह परितोषो निर्विशेषो विशेषः ।

स तु भवतु दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कः-अर्थवान्-कः दरिद्रः ।। 54 ।।

 

फलमलमशनाय स्वादु पानाय तोयं

शयनमवनिपृष्ठं वल्कले वाससि च ।

नवधनमधुपानभ्रान्तसर्वेन्द्रियाणाम्-

अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ।। 55 ।।

 

शयनमवनिपृष्ठं वल्कले वाससि च -

क्षितिरपि शयनार्थं वाससे वल्कलं च

 

फलम्-अलम्-अशनाय स्वादु पानाय तोयं

शयनम्-अवनि-पृष्ठं वल्कले वाससि च ।

नव-धन-मधु-पान-भ्रान्त-सर्व-इन्द्रियाणाम्-

अविनयम्-अनुमन्तुं न-उत्सहे दुर्जनानाम् ।। 55 ।।

 

अशीमहि वयं भिक्षामाशावासो वसीमहि

शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ।। 56 ।।

 

अशीमहि वयं भिक्षाम्-आशा-वासो वसीमहि

शयीमहि मही-पृष्ठे कुर्वीमहि किम्-ईश्वरैः ।। 56 ।।

 

न नटा न विटा न गायका न परद्रोहनिबद्धबुद्धयः ।

नृपसद्मनि नाम के वयं कुचभारानमिता न योषितः ।। 57 ।।

 

न परद्रोहनिबद्धबुद्धयः - न सभ्येतरवादचुञ्चवः

नृपसद्मनि नाम के वयं - नृपमीक्षितुमत्र के वयं

कुचभारानमिता - स्तनभारानमिता

 

न नटा न विटा न गायका न पर-द्रोह-निबद्ध-बुद्धयः ।

नृप-सद्मनि नाम के वयं कुच-भार-आनमिता न योषितः ।। 57 ।।

 

विपुलहृदयैर्धन्यैः कैश्चिज्जगज्जनितं पुरा

विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।

इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते

कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ।। 58 ।।

 

धन्यैः कैश्चिज्जगज्जनितं - ईशैरेतज्जगज्जनितं

 

विपुल-हृदयैः-धन्यैः कैश्चित्-जगत्-जनितं पुरा

विधृतम्-अपरैः-दत्तं च-अन्यैः-विजित्य तृणं यथा ।

इह हि भुवनानि-अन्ये धीराः-चतुर्दश भुञ्जते

कतिपय-पुर-स्वाम्ये पुंसां क एष मद-ज्वरः ।। 58 ।।

 

 

अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैः-

भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजाम् ।

तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो

विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ।। 59 ।।

 

न यातं - न जातं ; नृपशतैः - नृपशतः

क्षितिभुजाम् - क्षितिभृताम्

 

अभुक्तायां यस्यां क्षणम्-अपि न यातं नृप-शतैः-

भुवः-तस्या लाभे क इव बहुमानः क्षिति-भुजाम् ।

तत्-अंशस्य-अपि-अंशे तत्-अवयव-लेशे-अपि पतयः

विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ।। 59 ।।

 

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः

स्वांशीकृत्य स एव संयुगशतैः राज्ञां गणैर्भुज्यते ।

नो दद्युर्ददतेथवा किमपि ते क्षुद्रा दरिद्रा भृशं

धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ।। 60 ।।

 

स एव संयुगशतैः - तमेव संगरशतै

गणैर्भुज्यते - गणा भुञ्जते

नो दद्युर्ददतेथवा - ते दद्युर्ददतोऽथवा

किमपि ते - किमपरं

 

मृत्-पिण्डो जल-रेखया वलयितः सर्वः-अपि-अयं ननु-अणुः

स्व-अंशी-कृत्य स एव संयुग-शतैः राज्ञां गणैः-भुज्यते ।

नो दद्युः-ददते-अथवा किम्-अपि ते क्षुद्रा दरिद्रा भृशं

धिक्-धिक्-तान्-पुरुष-अधमान्-धन-कणान्-वाञ्छन्ति तेभ्यः-अपि ये ।। 60 ।।

 

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं

कपालं यस्योच्चैर्विनिहितमलंकारविधये ।

नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना

नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ।। 61 ।।

 

स जातः कः-अपि-आसीत्-मदन-रिपुणा मूर्ध्नि धवलं

कपालं यस्य-उच्चैः-विनिहितम्-अलंकार-विधये ।

नृभिः प्राण-त्राण-प्रवण-मतिभिः कैश्चिद्-अधुना

नमद्भिः कः पुंसाम्-अयम्-अतुल-दर्प-ज्वर-भरः ।। 61 ।।

 

परेषां चेतांसि प्रतिदिवसमाराध्य बहु हा

प्रसादं किं नेतुं विशसि हृदयक्लेशकलिलम् ।

प्रसन्ने त्वय्यन्तःस्वयमुदितचिन्तामणिगुणे

विमुक्तः संकल्पः किमभिलषितं पुष्यति न ते ।। 62 ।।

 

बहु हा - बहुधा ; कलिलम् - कलितम्

चिन्तामणिगुणे - चिन्तामणिगणो ; विमुक्तः - विविक्तः

 

परेषां चेतांसि प्रति-दिवसम्-आराध्य बहु हा

प्रसादं किं नेतुं विशसि हृदयक्लेश-कलिलम् ।

प्रसन्ने त्वयि-अन्तः-स्वयम्-उदित-चिन्तामणि-गुणे

विमुक्तः संकल्पः किम्-अभिलषितं पुष्यति न ते ।। 62 ।।

 

परिभ्रमसि किं वृथा क्वचन चित्त विश्राम्यतां

स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।

अतीतमपि न स्मरन्नपि च भाव्यसंकल्पयन्-

नतर्कितगमागमाननुभवस्व भोगानिह ।। 63 ।।

 

वृथा - मुधा

अतीतमपि न स्मरन्नपि - अतीतमननुस्मरन्नपि

नतर्कितगमागमाननुभवस्व भोगानिह -

नतर्कितसमागमाननुभवामि भोगानहम्

 

परिभ्रमसि किं वृथा क्वचन चित्त विश्राम्यतां

स्वयं भवति यत्-यथा भवति तत्-तथा न-अन्यथा ।

अतीतम्-अपि न स्मरन्-अपि च भावि-असंकल्पयन्-

अतर्कित-गमागमान्-अनुभवस्व भोगान्-इह ।। 63 ।।

 

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय

श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।

शान्तं भावमुपैहि संत्यज्य निजां कल्लोललोलां गतिं

मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ।। 64 ।।

 

शान्तं भावम् - स्वात्मी भावम्

 

एतस्मात्-विरम-इन्द्रिय-अर्थ-गहनात्-आयासकात्-आश्रय

श्रेयो-मार्गम्-अशेष-दुःख-शमन-व्यापार-दक्षं क्षणात् ।

शान्तं भावम्-उपैहि संत्यज्य निजां कल्लोल-लोलां गतिं

मा भूयः भज भङ्गुरां भव-रतिं चेतः प्रसीद-अधुना ।। 64 ।।

 

मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ

चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।

को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च स्त्रीषु च

ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः ।। 65 ।।

 

स्त्रीषु - श्रीषु ; सरिद्वेगेषु - सुहृद्वर्गेषु

 

मोहं मार्जय ताम्-उपार्जय रतिं चन्द्र-अर्ध-चूडामणौ

चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम्-आसङ्गम्-अङ्गीकुरु ।

को वा वीचिषु बुद्बुदेषु च तडित्-लेखासु च स्त्रीषु च

ज्वाल-अग्रेषु च पन्नगेषु च सरित्-वेगेषु च प्रत्ययः ।। 65 ।।

 

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया

भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।

कन्थाकञ्चुकिताः प्रविश्य भवनद्वाराणि वारणसी-

रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ।। 66 ।।

 

कन्थाकञ्चुकिताः - कन्थाकञ्चुकिनः

 

चेतः-चिन्तय मा रमां सकृद्-इमाम्-अस्थायिनीम्-आस्थया

भू-पाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् ।

कन्था-कञ्चुकिताः प्रविश्य भवन-द्वाराणि वारणसी-

रथ्या-पङ्क्तिषु पाणि-पात्र-पतितां भिक्षाम्-अपेक्षामहे ।। 66 ।।

 

अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः

पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।

यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं

नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ।। 67 ।।

 

पार्श्वतो - पार्श्वयोः ; पृष्ठे - पश्चात्

यद्यस्त्येवं - यद्यस्त्वेवं

 

अग्रे गीतं सरस-कवयः पार्श्वतो दाक्षिणात्याः

पृष्ठे लीला-वलय-रणितं चामर-ग्राहिणीनाम् ।

यदि-अस्ति-एवं कुरु भव-रस-आस्वादने लम्पटत्वं

नो चेत्-चेतः प्रविश सहसा निर्विकल्पे समाधौ ।। 67 ।।

 

प्राप्ताः श्रियः सकलकामदुघास्ततः किं

दत्तं पदं शिरसि विद्विषतां ततः किम् ।

संमानिताः प्रणयिनो विभवैस्ततः किं

कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। 68 ।।

 

दत्तं - न्यस्तं ; संमानिताः - सम्पादिताः

कल्पं स्थितं तनुभृतां तनुभिस्ततः -

कल्पस्थितास्तनुभृतां तनवस्ततः

 

प्राप्ताः श्रियः सकल-काम-दुघाः-ततः किं

दत्तं पदं शिरसि विद्विषतां ततः किम् ।

संमानिताः प्रणयिनो विभवैः-ततः किं

कल्पं स्थितं तनु-भृतां तनुभिः-ततः किम् ।। 68 ।।

 

भक्तिर्भवे मरणजन्मभयं हृदिस्थं

स्नेहो न बन्धुषु न मन्मथजा विकाराः ।

संसर्गदोषरहिता विजना वनान्ता

वैराग्यमस्ति किमतः परमर्थनीयम् ।। 69 ।।

 

किमतः - किमितः

 

भक्तिः-भवे मरण-जन्म-भयं हृदिस्थं

स्नेहो न बन्धुषु न मन्मथजा विकाराः ।

संसर्ग-दोष-रहिता विजना वनान्ता

वैराग्यम्-अस्ति किम्-अतः परम्-अर्थनीयम् ।। 69 ।।

 

तस्मादनन्तमजरं परमं विकासि

तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।

यस्यानुषाङ्गिण इमे भुवनाधिपत्य-

भोगादयः कृपणलोकमता भवन्ति ।। 70 ।।

 

तस्मात्-अनन्तम्-अजरं परमं विकासि

तत्-ब्रह्म चिन्तय किम्-एभिः-असत्-विकल्पैः ।

यस्य-अनुषाङ्गिण इमे भुवन-अधिपत्य-

भोगादयः कृपण-लोक-मता भवन्ति ।। 70 ।।

 

पातालमाविशसि यासि नभो विलङ्घ्य

दिङ्मण्डलं भ्रमसि मानस चापलेन ।

भ्रान्त्यापि जातु विमलं कथमात्मनीनं

तद्ब्रह्म न स्मरसि निर्वृतिमेषि येन ।। 71 ।।

 

तद्ब्रह्म न स्मरसि - न ब्रह्म संस्मरसि

 

पातालम्-आविशसि यासि नभो विलङ्घ्य

दिक्-मण्डलं भ्रमसि मानस चापलेन ।

भ्रान्त्या-अपि जातु विमलं कथम्-आत्मनीनं

तत्-ब्रह्म न स्मरसि निर्वृतिम्-एषि येन ।। 71 ।।

 

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः

स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।

मुक्त्वैकं भवबन्धदुःखरचनाविध्वंसकालानलं

स्वात्मानन्दपदप्रवेशकलनं शेषा वणिग्वृत्तयः ।। 72 ।।

 

भवबन्धदुःख - भवदुःखभार

शेषा वणिग्वृत्तयः - शेषैर्वणिग्वृत्तिभिः

 

किं वेदैः स्मृतिभिः पुराण-पठनैः शास्त्रैः-महा-विस्तरैः

स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः ।

मुक्त्वा-एकं भव-बन्ध-दुःख-रचना-विध्वंस-काल-अनलं

स्वात्म-आनन्द-पद-प्रवेश-कलनं शेषा वणिक्-वृत्तयः ।। 72 ।।

 

यदा मेरुः श्रीमान्निपतति युगान्ताग्निनिहतः

समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।

धरा गच्छत्यन्तं धरणीधरपादैरपि धृता

शरीरे का वार्ता करिकलभकर्णाग्रचपले ।। 73 ।।

 

यदा मेरुः - यतो मेरुः ; निहतः - वलितः

 

यदा मेरुः श्रीमान्-निपतति युग-अन्त-अग्नि-निहतः

समुद्राः शुष्यन्ति प्रचुर-मकर-ग्राह-निलयाः ।

धरा गच्छति-अन्तं धरणी-धर-पादैः-अपि धृता

शरीरे का वार्ता करि-कलभ-कर्ण-अग्र-चपले ।। 73 ।।

 

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः-

दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते

हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ।। 74 ।।

 

गात्रं संकुचितं गतिः-विगलिता भ्रष्टा च दन्त-आवलिः-

दृष्टिः-नश्यति वर्धते बधिरता वक्त्रं च लालायते ।

वाक्यं न-अद्रियते च बान्धव-जनः भार्या न शुश्रूषते

हा कष्टं पुरुषस्य जीर्ण-वयसः पुत्रः-अपि-अमित्रायते ।। 74 ।।

 

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां

स्थानं जरापरिभवस्य यदेव पुंसाम् ।

आरोपितास्थिशकलं परिहृत्य यान्ति

चण्डालकूपमिव दूरतं तरुण्यः ।। 75 ।।

 

शिरसि - झटिति ; यदेव पुंसाम् - तदा पुमांसम्

शकलं - शतकं

 

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां

स्थानं जरा-परिभवस्य यत्-एव पुंसाम् ।

आरोपित-अस्थि-शकलं परिहृत्य यान्ति

चण्डाल-कूपम्-इव दूरतं तरुण्यः ।। 75 ।।

 

यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा

यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्-

प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ।। 76 ।।

 

यावच्च दूरे जरा - यावज्जरा दूरतो

प्रोद्दीप्ते - संदीप्ते

 

यावत्-स्वस्थम्-इदं शरीरम्-अरुजं यावत्-च दूरे जरा

यावत्-च-इन्द्रिय-शक्तिः-अप्रतिहता यावत्-क्षयो न-आयुषः ।

आत्म-श्रेयसि तावत्-एव विदुषा कार्यः प्रयत्नो महान्-

प्रोद्दीप्ते भवने तु कूप-खननं प्रति-उद्यमः कीदृशः ।। 76 ।।

 

तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं

गुणोदारान्दारानुत परिचरामः सविनयम् ।

पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्-

न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ।। 77 ।।

 

तपस्यन्तः सन्तः किम्-अधिनिवसामः सुर-नदीं

गुण-उदारान्-दारान्-उत परिचरामः सविनयम् ।

पिबामः शास्त्र-औघान्-उत विविध-काव्य-अमृत-रसान्-

न विद्मः किं कुर्मः कतिपय-निमेष-आयुषि जने ।। 77 ।।

 

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो

वयं च स्थूलेच्छा महति च पदे बद्धमनसः ।

जरा देहं मृत्युर्हरति दयितं जीवितमिदं

सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ।। 78 ।।

 

स्थूलेच्छा महति च पदे - स्थूलेच्छाः सुमहति फले

 

दुराराध्याः-च-अमी तुरग-चल-चित्ताः क्षिति-भुजो

वयं च स्थूल-इच्छा महति च पदे बद्ध-मनसः ।

जरा देहं मृत्युः-हरति दयितं जीवितम्-इदं

सखे नान्यत्-श्रेयो जगति विदुषः-अन्यत्र तपसः ।। 78 ।।

 

माने म्लायति खण्डिते च वसुनि व्यर्थं प्रयातेऽर्थिनि

क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।

युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-

पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जे निवासः क्वचित् ।। 79 ।।

 

म्लायति - म्लायिनि ; व्यर्थं - व्यर्थे

कन्दरदरीकुञ्जे - कन्दरतटीकुञ्जे

 

माने म्लायति खण्डिते च वसुनि व्यर्थं प्रयाते-अर्थिनि

क्षीणे बन्धु-जने गते परि-जने नष्टे शनैः-यौवने ।

युक्तं केवलम्-एतत्-एव सुधियां यत्-जह्नु-कन्या-पयः-

पूत-ग्राव-गिरीन्द्र-कन्दर-दरी-कुञ्जे निवासः क्वचित् ।। 79 ।।

 

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली

रम्यं साधुसुहृत्समागमसुखं काव्येषु रम्याः कथाः ।

कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं

सर्वे रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ।। 80 ।।

 

रम्यं साधुसुहृत्समागमसुखं -

रम्याः साधुसमागमाः शमसुखं

 

रम्याः-चन्द्र-मरीचयः-तृणवती रम्या वनान्त-स्थली

रम्यं साधु-सुहृत्-समागम-सुखं काव्येषु रम्याः कथाः ।

कोप-उपाहित-बाष्प-बिन्दु-तरलं रम्यं प्रियाया मुखं

सर्वे रम्यम्-अनित्यताम्-उपगते चित्ते न किञ्चित्-पुनः ।। 80 ।।

 

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं

किं वा प्राणसमासमागमसुखं नैवाधिकं प्रीतये ।

किं तूद्भ्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुरच्-

छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ।। 81 ।।

 

श्रव्यं - श्राव्यं ; नैवाधिकं प्रीतये - नैवाधिकप्रीतये

किं तूद्भ्रान्तपतत्पतङ्ग - किंतु भ्रान्तपतङ्गपक्ष

 

रम्यं हर्म्य-तलं न किं वसतये श्रव्यं न गेय-आदिकं

किं वा प्राण-समा-समागम-सुखं न-एव-अधिकं प्रीतये ।

किं तु-उद्भ्रान्त-पतत्-पतङ्ग-पवन-व्यालोल-दीप-अङ्कुर-

छाया-चञ्चलम्-आकलय्य सकलं सन्तो वन-अन्तं गताः ।। 81 ।।

 

आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृङ्-

नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ।

योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-

क्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ।। 82 ।।

 

आसंसारं त्रिभुवनम् - आसंसारात्-त्रिभुवनम्

श्रोत्रवर्त्मागतो - श्रोत्रमार्गंगतो

संयमालानलीलाम् - संयमानायलीलाम्

 

आसंसारं त्रि-भुवनम्-इदं चिन्वतां तात तादृक्-

न-एव-अस्माकं नयन-पदवीं श्रोत्र-वर्त्मा-गतो वा ।

यः-अयं धत्ते विषय-करिणी-गाढ-गूढ-अभिमान-

क्षीबस्य-अन्तःकरण-करिणः संयम-आलान-लीलाम् ।। 82 ।।

 

यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं

सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।

मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्-

न जाने कस्यैषा परिणतिरुदारस्य तपसः ।। 83 ।।

 

यत्-एतत्-स्वच्छन्दं विहरणम्-अकार्पण्यम्-अशनं

सह-आर्यैः संवासः श्रुतम्-उपशम-एक-व्रत-फलम् ।

मनः मन्द-स्पन्दं बहिः-अपि चिरस्य-अपि विमृशन्-

न जाने कस्य-एषा परिणतिः-उदारस्य तपसः ।। 83 ।।

 

जीर्णा एव मनोरथाः स्वहृदये यातं च तद्यौवनं

हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्तं सहसाभ्युपैति बलवान्-कालः कृतान्तोऽक्षमी

हा ज्ञातं स्मरशासनाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ।। 84 ।।

 

मनोरथाः स्वहृदये - मनोरथाश्च हृदये

स्मरशासनाङ्घ्रियुगलं - मदनान्तकाङ्घ्रियुगलं

 

जीर्णा एव मनोरथाः स्व-हृदये यातं च तत्-यौवनं

हन्त-अङ्गेषु गुणाः-च वन्ध्य-फलतां याता गुणज्ञैः-विना ।

किं युक्तं सहसा-अभ्युपैति बलवान्-कालः कृतान्तः-अक्षमी

हा ज्ञातं स्मर-शासन-अङ्घ्रि-युगलं मुक्त्वा-अस्ति न-अन्या गतिः ।। 84 ।।

 

 

महेश्वरे वा जगतामधीश्वरे

जनार्दने वा जगदन्तरात्मनि ।

न वस्तुभेदप्रतिपत्तिरस्ति मे

तथापि भक्तिस्तरुणेन्दुशेखरे ।। 85 ।।

 

महेश्वरे वा जगताम्-अधीश्वरे

जनार्दने वा जगत्-अन्तरात्मनि ।

न वस्तु-भेद-प्रति-पत्तिः-अस्ति मे

तथा-अपि भक्तिः-तरुण-इन्दु शेखरे ।। 85 ।।

 

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने

सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।

भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः

कदा स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः ।। 86 ।।

 

स्यामानन्दोद्गतबहुलबाष्पाप्लुतदृशः -

यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम्

 

स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले क्वापि पुलिने

सुख-आसीनाः शान्त-ध्वनिषु रजनीषु द्यु-सरितः ।

भव-आभोग-उद्विग्नाः शिव शिव शिव-इति-उच्च-वचसः

कदा स्याम-आनन्द-उद्गत-बहुल-बाष्प-आप्लुत-दृशः ।। 86 ।।

 

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः

स्मरन्तः संसारे विगुणपरिणामा विधिगतीः ।

वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः-

त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ।। 87 ।।

 

परिणामा विधिगतीः - परिणामां विधिगतिं

 

वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः

स्मरन्तः संसारे विगुण-परिणामा विधि-गतीः ।

वयं पुण्य-अरण्ये परिणत-शरत्-चन्द्र-किरणाः-

त्रियामा नेष्यामः हर-चरण-चिन्ता-एक-शरणाः ।। 87 ।।

 

कदा वाराणस्याममरतटिनीरोधसि वसन्-

वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।। 88 ।।

 

प्रसीदेत्याक्रोशन् - प्रसीदेति क्रोशन्

 

कदा वाराणस्याम्-अमर-तटिनी-रोधसि वसन्-

वसानः कौपीनं शिरसि निदधानः-अञ्जलि-पुटम् ।

अये गौरी-नाथ त्रिपुर-हर शम्भो त्रि-नयन

प्रसीद-इति-आक्रोशन्-निमिषम्-इव नेष्यामि दिवसान् ।। 88 ।।

 

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां

ध्येये ध्यानं नियोज्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।

आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे

दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ।। 89 ।।

 

नियोज्य - निवेश्य

 

स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैः-अर्चयित्वा विभो त्वां

ध्येये ध्यानं नियोज्य क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले ।

आत्म-आरामः फल-आशी गुरु-वचन-रतः-त्वत्-प्रसादात्-स्मर-अरे

दुःखं मोक्ष्ये कदा-अहं स-मकर-चरणे पुंसि सेवा-समुत्थम् ।। 89 ।।

 

एकाकी निस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।

कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ।। 90 ।।

 

एकाकी निस्पृहः शान्तः पाणि-पात्रो दिक्-अम्बरः ।

कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ।। 90 ।।

 

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां

यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।

अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशां-

अध्वा कोऽपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ।। 91 ।।

 

पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण संतुष्यतां

यत्र क्व-अपि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् ।

अत्यागे-अपि तनोः-अखण्ड-परम-आनन्द-अवबोध-स्पृशां-

अध्वा कः-अपि शिव-प्रसाद-सुलभः संपत्स्यते योगिनाम् ।। 91 ।।

 

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी

नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।

मित्रामित्रसमानतातिविमला चिन्ताऽथ शून्यालये

ध्वस्ताशेषमदप्रमादमुदितो योगी सुखं तिष्ठति ।। 92 ।।

 

 variation for second half

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ।।

 

कौपीनं शत-खण्ड-जर्जर-तरं कन्था पुनः-तादृशी

नैश्चिन्त्यं निरपेक्ष-भैक्षम्-अशनं निद्रा श्मशाने वने ।

मित्र-अमित्र-समानता-अति-विमला चिन्ता-अथ शून्य-आलये

ध्वस्त-अशेष-मद-प्रमाद-मुदितः योगी सुखं तिष्ठति ।। 92 ।।

 

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

स्थैर्यं योग-महोत्सवे-अपि च यदि त्रैलोक्य-राज्येन किम् ।।

 

ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।

शफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते ।। 93 ।।

 

ब्रह्माण्डमण्डलीमात्रं - ब्रह्माण्डं मण्डलीमात्रं

स्फुरितेनाब्धेः क्षुब्धता जातु जायते -

स्फुरितेनाब्धिः क्षुब्धो न खलु  जायते

 

ब्रह्माण्ड-मण्डली-मात्रं किं लोभाय मनस्विनः ।

शफरी-स्फुरितेन-अब्धेः क्षुब्धता जातु जायते ।। 93 ।।

 

मातर्लक्ष्मी भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः-

भोगेभ्यः स्पृहयालवो न हि वयं का निस्पृहाणामसि ।

सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते

भिक्षासक्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ।। 94 ।।

 

भोगेभ्यः स्पृहयालवो न हि वयं का -

भोगेषु स्पृहयालवस्तव वशे का

पवित्रीकृते - पवित्रीकृतैः 

भिक्षासक्तुभिरेव  - भिक्षावस्तुभिरेव

 

मातः-लक्ष्मी भजस्व कंचिद्-अपरं मत्-काङ्क्षिणी मा स्म भूः-

भोगेभ्यः स्पृहयालवो न हि वयं का निस्पृहाणाम्-असि ।

सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्रे पवित्री-कृते

भिक्षा-सक्तुभिः-एव संप्रति वयं वृत्तिं समीहामहे ।। 94 ।।

 

मही रम्या शय्या विपुलमुपधानं भुजलता

वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।

स्फुरद्दीपश्चन्द्रो विरतिवनितासङ्गमुदितः

सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ।। 95 ।।

 

मही रम्या शय्या - महाशय्या पृथ्वी

स्फुरद्दीपश्चन्द्रो - शरच्चन्द्रो दीपो

सुखं - सुखी

 

मही रम्या शय्या विपुलम्-उपधानं भुज-लता

वितानं च-आकाशं व्यजनम्-अनुकूलः-अयम्-अनिलः ।

स्फुरत्-दीपः-चन्द्रो विरति-वनिता-सङ्ग-मुदितः

सुखं शान्तः शेते मुनिः-अतनु-भूतिः-नृप इव ।। 95 ।।

 

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा

दानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।

रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो

निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ।। 96 ।।

 

दानादान - हानादान

वसनैरास्यूतकन्थाधरो - वसनः सम्प्राप्तकन्थासनो

 

भिक्षाशी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा

दान-आदान-विरक्त-मार्ग-निरतः कश्चित्-तपस्वी स्थितः ।

रथ्या-कीर्ण-विशीर्ण-जीर्ण-वसनैः-आस्यूत-कन्था-धरो

निर्मानो निरहंकृतिः शम-सुख-आभोग-एक-बद्ध-स्पृहः ।। 96 ।।

 

चाण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः

किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं ।

इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनैः

न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ।। 97 ।।

 

मुखरैः संभाष्यमाणा - मुखरैराभाष्यमाणा

 

चाण्डालः किम्-अयं द्विजातिः-अथवा शूद्रः-अथ किं तापसः

किं वा तत्त्व-विवेक-पेशल-मतिः-योगि-ईश्वरः कः-अपि किं ।

इति-उत्पन्न-विकल्प-जल्प-मुखरैः संभाष्यमाणा जनैः

न क्रुद्धाः पथि न-एव तुष्ट-मनसो यान्ति स्वयं योगिनः ।। 97 ।।

 

हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं

व्यालानां पशवस्तृणाङ्कुरभुजः सृष्टाः स्थलीशायिनः ।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां

यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ।। 98 ।।

 

भुजः सृष्टाः - भुजस्तुष्टाः

यामन्वेषयतां - तामन्वेषयतां

 

हिंसा-शून्यम्-अयत्न-लभ्यम्-अशनं धात्रा मरुत्-कल्पितं

व्यालानां पशवः-तृण-अङ्कुर-भुजः सृष्टाः स्थली-शायिनः ।

संसार-अर्णव-लङ्घन-क्षम-धियां वृत्तिः कृता सा नृणां

याम्-अन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ।। 98 ।।

 

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य

ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः

कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ।। 99 ।।

 

गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्म-आसनस्य

ब्रह्म-ध्यान-अभ्यसन-विधिना योग-निद्रां गतस्य ।

किं तैः-भाव्यं मम सुदिवसैः-यत्र ते निर्विशङ्काः

कण्डूयन्ते जरठ-हरिणाः स्व-अङ्गम्-अङ्गे मदीये ।। 99 ।।

 

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं

विस्तीर्णं वस्त्रमाशादशकमपमलं तल्पमस्वल्पमुर्वी ।

येषां निःसङ्गताङ्गीकरणपरिणतिः स्वात्मसंतोषिणस्ते

धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ।। 100 ।।

 

दशकमपमलं - दशकमचपलं

परिणतिः स्वात्म - परिणतस्वान्त

 

पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्षम्-अक्षय्यम्-अन्नं

विस्तीर्णं वस्त्रम्-आशा-दशकम्-अपमलं तल्पम्-अस्वल्पम्-उर्वी ।

येषां निःसङ्गत-अङ्गीकरण-परिणतिः स्वात्म-संतोषिणः-ते

धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ।। 100 ।।

 

मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल-

भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः ।

युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मल-

ज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ।। 101 ।।

 

एषे - एव ; सुकृतोद्रेक - सुकृत्स्फार

परे ब्रह्मणि - परब्रह्मणि

 

मातः मेदिनि तात मारुत सखे तेजः सुबन्धो जल-

भ्रातः-व्योम निबद्ध एष भवताम्-अन्त्यः प्रणाम-अञ्जलिः ।

युष्मत्-सङ्ग-वश-उपजात-सुकृत-उद्रेक-स्फुरत्-निर्मल-

ज्ञान-अपास्त-समस्त-मोह-महिमा लीये परे ब्रह्मणि ।। 101 ।।

 

No comments:

Post a Comment