Friday 5 February 2021

Vairagya Satakam - Roman Version

 

vairAgya Satakam

 

cUDOttaMsitacArucandrakalikAcancacchikhAbhAsvarO

lIlAdagdhavilOlakAmaSalabhaH SrEyOdaSAgrE sphuran |

antaHsphUrjadapAramOhatimiraprAgbhAramuccATayan-

ScEtaHsadmani yOginAM vijayatE jnAnapradIpO haraH || 1 ||

 

cArucandra – candracAru

 

cUDa-uttaMsita-cAru-candra-kalikA-cancat-SikhA-bhAsvarO

lIlA-dagdha-vilOla-kAma-SalabhaH SrEyaH-daSA-agrE sphuran |

antaH-sphUrjat-apAra-mOha-timira-prAg-bhAram-uccATayan-

cEtaH-sadmani yOginAM vijayatE jnAna-pradIpO haraH || 1 ||

 

bOddhArO matsaragrastAH prabhavaH smayadUshitAH |

abOdhOpahatAScAnyE jIrNamangE subhAshitam || 2 ||

 

bOddhArO matsara-grastAH prabhavaH smaya-dUshitAH |

abOdha-upahatAH-ca-anyE jIrNam-angE subhAshitam || 2 ||

 

(#this Sloka is found in# subhAshita ratna bhaNDAgaram)

 

utkhAtaM nidhiSankayA kshititalaM dhmAtA girErdhAtavO

nistIrNaH saritAM patirnRpatayO yatnEna saMtOshitAH |

mantrArAdhanatatparENa manasA nItAH SmaSAnE niSAH

prAptaH kANavarATakO(a)pi na mayA tRshNE(a)dhunA munca mAm || 3 ||

 

tRshNE(a)dhunA munca mAm – tRshNE sakAmA bhava

 

utkhAtaM nidhi-SankayA kshiti-talaM dhmAtA girEH-dhAtavO

nistIrNaH saritAM patiH-nRpatayO yatnEna saMtOshitAH |

mantra-ArAdhana-tatparENa manasA nItAH SmaSAnE niSAH

prAptaH kANa-varATakaH-api na mayA tRshNE-adhunA munca mAm || 3 ||

 

bhrAntaM dESamanEkadurgavishamaM prAptaM na kincitphalaM

tyaktvA jAtikulAbhimAnamucitaM sEvA kRtA nishphalA |

bhuktaM mAnavivarjitaM paragRhEshvASankayA kAkavat-

tRshNE jRmbhasi pApakarmaniratE nAdyApi santushyasi || 4 ||

 

pApakarmaniratE – pApakarmapiSunE

 

bhrAntaM dESam-anEka-durga-vishamaM prAptaM na kincit-phalaM

tyaktvA jAti-kula-abhimAnam-ucitaM sEvA kRtA nishphalA |

bhuktaM mAna-vivarjitaM para-gRhEshu-ASankayA kAkavat-

tRshNE jRmbhasi pApa-karma-niratE na-adya-api santushyasi || 4 ||

 

khalOllApAH sODhAH kathamapi tadArAdhanaparair-

nigRhyAntarbAshpaM hasitamapi SUnyEna manasA |

kRtaScittastambhaH pratihatadhiyAmanjalirapi

tvamASE mOghASE kimaparamatO nartayasi mAm || 5 ||

 

khalOllApAH – khalAlApAH

kRtaScittastambhaH pratihata – kRtO vittastambhapratihata

 

khala-ullApAH sODhAH katham-api tat-ArAdhana-paraiH-

nigRhya-antar-bAshpaM hasitam-api SUnyEna manasA |

kRtaH-citta-stambhaH pratihata-dhiyAm-anjaliH-api

tvam-ASE mOgha-ASE kim-aparam-atO nartayasi mAm || 5 ||

 

amIshAM prANAnAM tulitabisinIpatrapayasAM

kRtE kiM nAsmAbhirvigalitavivEkairvyavasitam |

yadADhyAnAmagrE draviNamadaniHsaMjnamanasAM

kRtaM vItavrIDairnijaguNakathApAtakamapi || 6 ||

 

amIshAM prANAnAM tulita-bisinI-patra-payasAM

kRtE kiM na-asmAbhiH-vigalita-vivEkaiH-vyavasitam |

yat-ADhyAnAm-agrE draviNa-mada-niHsaMjna-manasAM

kRtaM vIta-vrIDaiH-nija-guNa-kathA-pAtakam-api || 6 ||

 

kshAntaM na kshamayA gRhOcitasukhaM tyaktaM na saMtOshataH

sODhO duHsahaSItavAtatapanaklESO na taptaM tapaH |

dhyAtaM vittamaharniSaM niyamitaprANairna SambhOH padaM

tattatkarma kRtaM yadEva munibhistaistaiH phalairvancitAH || 7 ||

 

sODhO – sODhA; klESO – klESA

 

kshAntaM na kshamayA gRha-ucita-sukhaM tyaktaM na saMtOshataH

sODhO duHsaha-SIta-vAta-tapana-klESO na taptaM tapaH |

dhyAtaM vittam-aharniSaM niyamita-prANaiH-na SambhOH padaM

tat-tat-karma kRtaM yat-Eva munibhiH-taiH-taiH phalaiH-vancitAH || 7 ||

 

bhOgA na bhuktA vayamEva bhuktAH

tapO na taptaM vayamEva taptAH |

kAlO na yAtO vayamEva yAtAs-

tRshNA na jIrNA vayamEva jIrNAH || 8 ||

 

bhOgA na bhuktA vayam-Eva bhuktAH

tapO na taptaM vayam-Eva taptAH |

kAlO na yAtO vayam-Eva yAtAH

tRshNA na jIrNA vayam-Eva jIrNAH || 8 ||

 

valibhirmukhamAkrAntaM palitairankitaM SiraH |

gAtrANi SithilAyantE tRshNaikA taruNAyatE || 9 ||

 

valibhirmukham - valIbhirmukham

palitairankitaM – palitEnAnkitaM

 

valibhiH-mukham-AkrAntaM palitaiH-ankitaM SiraH |

gAtrANi SithilAyantE tRshNA-EkA taruNAyatE || 9 ||

 

nivRttA bhOgEcchA purushabahumAnO vigalitaH

samAnAH svaryAtAH sapadi suhRdO jIvitasamAH |

SanairyashTyutthAnaM ghanatimiraruddhE ca nayanE

ahO dhRshTaH kAyastadapi maraNApAyacakitaH || 10 ||

 

bahumAnO vigalitaH – bahumAnO(a)pi galitaH

dhRshTaH – mUDhaH

 

nivRttA bhOga-icchA purusha-bahumAnO vigalitaH

samAnAH svaryAtAH sapadi suhRdO jIvita-samAH |

SanaiH-yashTi-utthAnaM ghana-timira-ruddhE ca nayanE

ahO dhRshTaH kAyaH-tadapi maraNa-apAya-cakitaH || 10 ||

 

ASA nAma nadI manOrathajalA tRshNAtarangAkulA

rAgagrAhavatI vitarkavihagA dhairyadrumadhvaMsinI |

mOhAvartasudustarAtigahanA prOttungacintAtaTI

tasyAH pAragatA viSuddhamanasO nandanti yOgISvarAH || 11 ||

 

ASA nAma nadI manOratha-jalA tRshNA-taranga-AkulA

rAga-grAhavatI vitarka-vihagA dhairya-druma-dhvaMsinI |

mOha-Avarta-sudustara-ati-gahanA prOttunga-cintA-taTI

tasyAH pAra-gatA viSuddha-manasO nandanti yOgi-ISvarAH || 11 ||

 

 

na saMsArOtpannaM caritamanupaSyAmi kuSalaM

vipAkaH puNyAnAM janayati bhayaM mE vimRSataH |

mahadbhiH puNyaughaiSciraparigRhItA hi vishayA

mahAntO jAyantE vyasanamiva dAtuM vishayiNAm || 12 ||

 

parigRhItAM hi – parigRhItASca

 

na saMsAra-utpannaM caritam-anupaSyAmi kuSalaM

vipAkaH puNyAnAM janayati bhayaM mE vimRSataH |

mahadbhiH puNya-aughaiH-cira-parigRhItA hi vishayA

mahAntO jAyantE vyasanam-iva dAtuM vishayiNAm || 12 ||

 

avaSyaM yAtAraScirataramushitvApi vishayA

viyOgE kO bhEdastyajati na janO yatsvayamamUn |

vrajantaH svAtantryAdatulaparitApAya manasaH

svayaM tyaktA hyEtE SamasukhamanantaM vidadhati || 13 ||

 

avaSyaM yAtAraH-cirataram-ushitvA-api vishayA

viyOgE kO bhEdaH-tyajati na janO yat-svayam-amUn |

vrajantaH svAtantryAt-atula-paritApAya manasaH

svayaM tyaktA hi-EtE Sama-sukham-anantaM vidadhati || 13 ||

 

 

brahmajnAnavivEkanirmaladhiyaH kurvantyahO dushkaraM

yanmuncantyupabhOgabhAnjyapi dhanAnyEkAntatO niHspRhaH |

na prAptAni purA na samprati na ca prAptau dRDhapratyayA

vAnchAmAtraparigrahANyapi paraM tyaktuM na SaktA vayam || 14 ||

 

na prAptAni – samprAptAnna; dRDhapratyayO – dRDhapratyayAn

SaktO – SaktA

 

brahma-jnAna-vivEka-nirmala-dhiyaH kurvanti-ahO dushkaraM

yat-muncanti-upabhOgabhAnji-api dhanAni-EkAntatO niHspRhaH |

na prAptAni purA na samprati na ca prAptau dRDha-pratyayA

vAnchA-mAtra-parigrahANi-api paraM tyaktuM na SaktA vayam || 14 ||

 

dhanyAnAM girikandarE nivasatAM jyOtiH paraM dhyAyatAm-

AnandASrujalaM pibanti SakunA niHSankamankESayAH |

asmAkaM tu manOrathOparacitaprAsAdavApItaTa-

krIDAkAnanakElikautukajushAmAyuH parikshIyatE || 15 ||

 

girikandarE nivasatAM - girikandarEshu vasatAM

AnandASrujalaM – AnandASrukaNAn

parikshIyatE – paraM kshIyatE

 

dhanyAnAM giri-kandarE nivasatAM jyOtiH paraM dhyAyatAm-

Ananda-aSru-jalaM pibanti SakunA niHSankam-ankESayAH |

asmAkaM tu manOratha-uparacita-prAsAda-vApI-taTa-

krIDA-kAnana-kEli-kautuka-jushAm-AyuH parikshIyatE || 15 ||

 

bhikshASanaM tadapi nIrasamEkavAraM

SayyA ca bhUH parijanO nijadEhamAtram |

vastraM sujIrNaSatakhaNDamayI ca kanthA

hA hA tathApi vishayAnna jahAti cEtaH || 16 ||

 

sujIrNa – viSIrNa

vishayAnna jahAti cEtaH vishayA na parityajanti

 

bhikshA-aSanaM tat-api nIrasam-Eka-vAraM

SayyA ca bhUH parijanO nija-dEha-mAtram |

vastraM sujIrNa-Sata-khaNDamayI ca kanthA

hA hA tathA-api vishayAn-na jahAti cEtaH || 16 ||

 

stanau mAMsagranthI kanakakalaSAvityupamitau

mukhaM SlEshmAgAraM tadapi ca SaSAnkEna tulitam |

sravanmUtraklinnaM karivaraSiraHspardhI jaghanam-

ahO nindyaM rUpaM kavijanaviSEshairguru kRtam || 17 ||

 

ahO nindyaM – muhurnindyaM

 

stanau mAMsa-granthI kanaka-kalaSau-iti-upamitau

mukhaM SlEshma-agAraM tat-api ca SaSAnkEna tulitam |

sravan-mUtra-klinnaM kari-vara-SiraH-spardhI jaghanam-

ahO nindyaM rUpaM kavi-jana-viSEshaiH-guru kRtam || 17 ||

 

EkO rAgishu rAjatE priyatamAdEhArdhahArI harO

nIrAgEshu janO vimuktalalanAsangO na yasmAtparaH |

durvArasmarabANapannagavishavyAviddhamugdhO janaH

SEshaH kAmaviDambitAnna vishayAnbhOktuM na mOktum kshamaH || 18 ||

 

EkO rAgishu rAjatE priyatamA-dEha-ardha-hArI harO

nIrAgEshu janO vimukta-lalanA-sangO na yasmAt-paraH |

durvAra-smara-bANa-pannaga-visha-vyAviddha-mugdhO janaH

SEshaH kAma-viDambitAn-na vishayAn-bhOktuM na mOktum kshamaH || 18 ||

 

ajAnanmAhAtmyaM patatu SalabhO dIpadahanE

sa mInO(a)pyajnAnAdbaDiSayutamaSnAtu piSitam |

vijAnantO(a)pyEtE vayamiha vipajjAlajaTilAn-

na muncAmaH kAmAnahaha gahanO mOhamahimA || 19 ||

 

ajAnanmAhAtmyaMajAnandAhAtmyaM

SalabhO dIpadahanE – SalabhastIvradahanE

 

ajAnan-mAhAtmyaM patatu SalabhO dIpa-dahanE

sa mInaH-api-ajnAnAt-baDiSa-yutam-aSnAtu piSitam |

vijAnantaH-api-EtE vayam-iha vipat-jAla-jaTilAn-

na muncAmaH kAmAn-ahaha gahanO mOha-mahimA || 19 ||

 

tRshA SushyatyAsyE pibati salilaM svAdu surabhi

kshudhArtaH saJSAlIn kavalayati SAkAdivalitAn |

pradIptE rAgAgnau sudRDhataramASlishyati vadhUM

pratIkArO vyAdhEH sukhamiti viparyasyati janaH || 20 ||

 

svAdu surabhi – SItamadhuraM ; saJSAlin – SAlyannaM

SAkAdivAlitAn – mAMsAdikalitam ; rAgAgnau – kAmAgnau

ASlishyati – Alingati ; pratIkArO – pratIkAraM

 

tRshA Sushyati-AsyE pibati salilaM svAdu surabhi

kshudhA-ArtaH saJSAlIn kavalayati SAkAdi-valitAn |

pradIptE rAga-agnau sudRDhataram-ASlishyati vadhUM

pratIkArO vyAdhEH sukham-iti viparyasyati janaH || 20 ||

 

tungaM vESma sutAH satAmabhimatAH saMkhyAtigAH saMpadaH

kalyANI dayitA vayaSca navamityajnAnamUDhO janaH |

matvA viSvamanaSvaraM niviSatE saMsArakArAgRhE

saMdRSya kshaNabhanguraM tadakhilaM dhanyastu saMnyasyati || 21 ||

 

tungaM vESma sutAH satAm-abhimatAH saMkhyA-atigAH saMpadaH

kalyANI dayitA vayaH-ca navam-iti-ajnAna-mUDhO janaH |

matvA viSvam-anaSvaraM niviSatE saMsAra-kArAgRhE

saMdRSya kshaNa-bhanguraM tat-akhilaM dhanyaH-tu saMnyasyati || 21 ||

 

 

dInA dInamukhaiH sadaiva SiSukairAkRshTajIrNAmbarA

krOSadbhiH kshudhitairnirannavidhurA dRSyA na cEdgEhinI |

yAcJAbhangabhayEna gadgadagalattruTyadvilInAksharaM

kO dEhIti vadEtsvadagdhajaTharasyArthE manasvI pumAn || 22 ||

 

dInA dIna-mukhaiH sadA-Eva SiSukaiH-AkRshTa-jIrNa-ambarA

krOSadbhiH kshudhitaiH-niranna-vidhurA dRSyA na cEd-gEhinI |

yAcJA-bhanga-bhayEna gadgada-galat-truTyad-vilIna-aksharaM

kO dEhi-iti vadEt-sva-dagdha-jaTharasya-arthE manasvI pumAn || 22 ||

 

abhimatamahAmAnagranthiprabhEdapaTIyasI

gurutaraguNagrAmAmbhOjasphuTOjjvalacandrikA |

vipulavilasallajjAvallIvidArakuThArikA

jaTharapiTharI dushpUrEyaM karOti viDambanam || 23 ||

 

vidArakuThArikA - vitAnakuThArikA

 

abhimata-mahA-mAna-granthi-prabhEda-paTIyasI

guru-tara-guNa-grAma-ambhOja-sphuTa-ujjvala-candrikA |

vipula-vilasat-lajjA-vallI-vidAra-kuThArikA

jaThara-piTharI dushpUrA-iyaM karOti viDambanam || 23 ||

 

puNyE grAmE vanE vA mahati sitapaTacchannapAlIM kapAlIM-

AdAya nyAyagarbhadvijahutahutabhugdhUmadhUmrOpakaNTham |

dvAraM dvAraM pravRttO varamudaradarIpUraNAya kshudhArtO

mAnI prANI sa dhanyO na punaranudinaM tulyakulyEshu dInaH || 24 ||

 

pAlIM kapAlIM - pAliM kapAliM ; AdAya – hyAdAya ;

kaNTham – kaNThE ; pravRttO – pravishTO ;

prANI sa dhyAnO – prANaiH sanAthO

 

puNyE grAmE vanE vA mahati sita-paTa-channa-pAlIM kapAlIM-

AdAya nyAya-garbha-dvija-huta-hutabhug-dhUma-dhUmra-upakaNTham |

dvAraM dvAraM pravRttO varam-udara-darI-pUraNAya kshudhA-artO

mAnI prANI sa dhanyO na punaH-anudinaM tulya-kulyEshu dInaH || 24 ||

 

gangAtarangahimaSIkaraSItalAni

vidyAdharAdhyushitacAruSilAtalAni |

sthAnAni kiM himavataH pralayaM gatAni

yatsAvamAnaparapiNDaratA manushyAH || 25 ||

 

himaSIkara – kaNaSIkara

 

gangA-taranga-hima-SIkara-SItalAni

vidyAdhara-adhyushita-cAru-SilA-talAni |

sthAnAni kiM himavataH pralayaM gatAni

yat-sAvamAna-para-piNDa-ratA manushyAH || 25 ||

 

kiM kandAH kandarEbhyaH pralayamupagatA nirjharA vA giribhyaH

pradhvastA vA tarubhyaH sarasaphalabhRtO valkalinyaSca SAkhAH |

vIkshyantE yanmukhAni prasabhamapagatapraSrayANAM khalAnAM

duHkhOpAttAlpavittasmayapavanavaSAnnartitabhrUlatAni || 26 ||

 

duHkhOpAttAlpa – duHkhAptasvalpa

 

kiM kandAH kandarEbhyaH pralayam-upagatA nirjharA vA giribhyaH

pradhvastA vA tarubhyaH sarasa-phala-bhRtO valkalinyaSca SAkhAH |

vIkshyantE yat-mukhAni prasabham-apagata-praSrayANAM khalAnAM

duHkha-upAtta-alpa-vitta-smaya-pavana-vaSAt-nartita-bhrU-latAni || 26 ||

 

puNyairmUlaphalaiH priya praNayinIM vRttiM kurushvAdhunA

bhUSayyAnavavalkalairakRpaNairuttishTha yAvO vanam |

kshudrANAmavivEkamUDhamanasAM yatrESvarANAM sadA

vittavyAdhivikAravihvalagirAM nAmApi na SrUyatE || 27 ||

 

phalaiH priya – phalaistathA

bhUSayyAnavavalkalair – bhUSayyAM navapallavair

 

puNyaiH-mUla-phalaiH priya praNayinIM vRttiM kurushva-adhunA

bhU-SayyA-nava-valkalaiH-akRpaNaiH-uttishTha yAvO vanam |

kshudrANAm-avivEka-mUDha-manasAM yatra-ISvarANAM sadA

vitta-vyAdhi-vikAra-vihvala-girAM nAma-api na SrUyatE || 27 ||

 

phalaM svEcchAlabhyaM prativanamakhEdaM kshitiruhAM

payaH sthAnE sthAnE SiSiramadhuraM puNyasaritAm |

mRdusparSA SayyA sulalitalatApallavamayI

sahantE saMtApaM tadapi dhaninAM dvAri kRpaNAH || 28 ||

 

phalaM sva-icchA-labhyaM prati-vanam-akhEdaM kshiti-ruhAM

payaH sthAnE sthAnE SiSira-madhuraM puNya-saritAm |

mRdu-sparSA SayyA sulalita-latA-pallava-mayI

sahantE saMtApaM tat-api dhaninAM dvAri kRpaNAH || 28 ||

 

yE vardhantE dhanapatipuraHprArthanAduHkhabhAjO

yE cAlpatvaM dadhati vishayAkshEpaparyastabuddhEH |

tEshAmantaHsphuritahasitaM vAsarANAM smarEyaM

dhyAnacchEdE SikharikuharagrAvaSayyAnishaNNaH || 29 ||

 

vardhantE – vartantE ; paryasta – paryApta

vAsarANAM – vAsarANi

 

yE vardhantE dhana-pati-puraH-prArthanA-duHkha-bhAjO

yE ca-alpatvaM dadhati vishaya-AkshEpa-paryasta-buddhEH |

tEshAm-antaH-sphurita-hasitaM vAsarANAM smarEyaM

dhyAnacchEdE Sikhari-kuhara-grAva-SayyA-nishaNNaH || 29 ||

 

yE saMtOshanirantarapramuditAstEshAM na bhinnA mudO

yE tvanyE dhanalObhasaMkuladhiyastEshAM na tRshNA hatA |

itthaM kasya kRtE kRtaH sa vidhinA tAdRkpadaM saMpadAM

svAtmanyEva samAptahEmamahimA mErurna mE rOcatE || 30 ||

 

dhanalObha dhanalubdha ; tAdRkpadaM – kIdRkpadaM

 

yE saMtOsha-nirantara-pramuditAH-tEshAM na bhinnA mudO

yE tu-anyE dhana-lObha-saMkula-dhiyaH-tEshAM na tRshNA hatA |

itthaM kasya kRtE kRtaH sa vidhinA tAdRk-padaM saMpadAM

svAtmani-Eva samApta-hEma-mahimA mEruH-na mE rOcatE || 30 ||

 

bhikshAhAramadainyamapratisukhaM bhIticchidaM sarvadA

durmAtsaryamadAbhimAnamathanaM duHkhaughavidhvaMsanam |

sarvatrAnvahamaprayatnasulabhaM sAdhupriyaM pAvanaM

SambhOH sattramavAryamakshayanidhiM SaMsanti yOgISvarAH || 31 ||

 

sarvadA sarvatO

 

bhikshA-AhAram-adainyam-aprati-sukhaM bhIti-chidaM sarvadA

dur-mAtsarya-mada-abhimAna-mathanaM duHkha-augha-vidhvaMsanam |

sarvatra-anvaham-aprayatna-sulabhaM sAdhu-priyaM pAvanaM

SambhOH sattram-avAryam-akshaya-nidhiM SaMsanti yOgi-ISvarAH || 31 ||

 

bhOgE rOgabhayaM kulE cyutibhayaM vittE nRpAlAdbhayaM

mAnE dainyabhayaM balE ripubhayaM rUpE jarAyA bhayam |

SAstrE vAdabhayaM guNE khalabhayaM kAyE kRtAntAdbhayaM

sarvaM vastu bhayAnvitaM bhuvi nRNAM vairAgyamEvAbhayam || 32 ||

 

vAdabhayaM vAdibhayaM ;  sarvE vastu - sarvaM vastu

 

bhOgE rOga-bhayaM kulE cyuti-bhayaM vittE nRpAlAt-bhayaM

mAnE dainya-bhayaM balE ripu-bhayaM rUpE jarAyA bhayam |

SAstrE vAda-bhayaM guNE khala-bhayaM kAyE kRtAntAt-bhayaM

sarvaM vastu bhaya-anvitaM bhuvi nRNAM vairAgyam-Eva-abhayam || 32 ||

 

AkrAntaM maraNEna janma jarayA cAtyujjvalaM yauvanaM

saMtOshO dhanalipsayA SamasukhaM prauDhAnganAvibhramaiH |

lOkairmatsaribhirguNA vanabhuvO vyAlairnRpA durjanair-

asthairyENa vibhUtayO(a)pyupahatA grastaM na kiM kEna vA || 33 ||

 

jarayA – jarasA

 

AkrAntaM maraNEna janma jarayA ca-ati-ujjvalaM yauvanaM

saMtOshO dhana-lipsayA Sama-sukhaM prauDha-anganA-vibhramaiH |

lOkaiH-matsaribhiH-guNA vana-bhuvO vyAlaiH-nRpA durjanaiH-

asthairyENa vibhUtayaH-api-upahatA grastaM na kiM kEna vA || 33 ||

 

AdhivyAdhiSatairjanasya vividhairArOgyamunmUlyatE

lakshmIryatra patanti tatra vivRtadvArA iva vyApadaH |

jAtaM jAtamavaSyamASu vivaSaM mRtyuH karOtyAtmasAt-

tatkiM nAma nirankuSEna vidhinA yannirmitaM susthiram || 34 ||

 

nAma – tEna

 

Adhi-vyAdhi-SataiH-janasya vividhaiH-ArOgyam-unmUlyatE

lakshmIH-yatra patanti tatra vivRta-dvArA iva vyApadaH |

jAtaM jAtam-avaSyam-ASu vivaSaM mRtyuH karOti-AtmasAt-

tatkiM nAma nirankuSEna vidhinA yat-nirmitaM susthiram || 34 ||

 

bhOgAstungatarangabhangacapalA prANAH kshaNadhvaMsina-

stOkAnyEva dinAni yauvanasukhaM prItiH priyEshvasthirA |

tatsaMsAramasAramEva nikhilaM buddhvA budhA bOdhakA

lOkAnugrahapESalEna manasA yatnaH samAdhIyatAm || 35 ||

 

capalA – taralAH ; sukhaM prItiH - sukha sphUrtiH

priyEshvasthirA – priyAsu sthitA ; bOdhakA – bOdhakAH

 

bhOgAH-tunga-taranga-bhanga-capalA prANAH kshaNa-dhvaMsinaH

stOkAni-Eva dinAni yauvana-sukhaM prItiH priyEshu-asthirA |

tat-saMsAram-asAram-Eva nikhilaM buddhvA budhA bOdhakA

lOka-anugraha-pESalEna manasA yatnaH samAdhIyatAm || 35 ||

 

bhOgA mEghavitAnamadhyavilasatsaudAminIcancalA

AyurvAyuvighaTTitAbhrapaTalIlInAmbuvadbhanguram |

lOlA yauvanalAlanA tanubhRtAmityAkalayya drutam

yOgE dhairyasamAdhisiddhisulabhE buddhiM vidhaddhvaM budhAH || 36 ||

 

vighaTTitAbhra – vighaTTitAbja ; yauvanalAlanA – yauvanalAlasAH

siddhisulabhE – siddhasulabhE ; vidhaddhvaM – vidhadhvaM

 

bhOgA mEgha-vitAna-madhya-vilasat-saudAminI-cancalA

AyuH-vAyu-vighaTTita-abhra-paTalI-lIna-ambuvat-bhanguram |

lOlA yauvana-lAlanA tanu-bhRtAm-iti-Akalayya drutam

yOgE dhairya-samAdhi-siddhi-sulabhE buddhiM vidhaddhvaM budhAH || 36 ||

 

AyuH kallOlalOlaM katipayadivasasthAyinI yauvanaSrIH-

arthAH saMkalpakalpA ghanasamayataDidvibhramA bhOgapUgAH |

kaNThASlEshOpagUDhaM tadapi ca na ciraM yatpriyAbhiH praNItaM

brahmaNyAsaktacittA bhavata bhavabhayAmbhOdhipAraM tarItum || 37 ||

 

AyuH kallOla-lOlaM katipaya-divasa-sthAyinI yauvana-SrIH-

arthAH saMkalpa-kalpA ghana-samaya-taDit-vibhramA bhOga-pUgAH |

kaNTha-ASlEsha-upagUDhaM tat-api ca na ciraM yat-priyAbhiH praNItaM

brahmaNi-Asakta-cittA bhavata bhava-bhaya-ambhOdhi-pAraM tarItum || 37 ||

 

kRcchrENAmEdhyamadhyE niyamitatanubhiH sthIyatE garbhavAsE

kAntAviSlEshaduHkhavyatikaravishamO yauvanE cOpabhOgaH |

nArINAmapyavajnA vilasati niyataM vRddhabhAvO(a)pyasAdhuH

saMsArE rE manushyA vadata yadi sukhaM svalpamapyasti kiMcit || 38 ||

 

nArINAmapyavajnA vilasati niyataM – vAmAkshINAmavajnAvihasitavasatiH

 

kRcchrENa-amEdhya-madhyE niyamita-tanubhiH sthIyatE garbha-vAsE

kAntA-viSlEsha-duHkha-vyatikara-vishamO yauvanE ca-upabhOgaH |

nArINAm-api-avajnA vilasati niyataM vRddha-bhAvaH-api-asAdhuH

saMsArE rE manushyA vadata yadi sukhaM svalpam-api-asti kiMcit || 38 ||

 

vyAghrIva tishThati jarA paritarjayantI

rOgASca Satrava iva praharanti dEham |

AyuH parisravati bhinnaghaTAdivAmbhO

lOkastathApyahitamAcaratIti citram || 39 ||

 

vyAghrI-iva tishThati jarA paritarjayantI

rOgAH-ca Satrava iva praharanti dEham |

AyuH parisravati bhinna-ghaTAt-iva-ambhO

lOkaH-tathA-api-ahitam-Acarati-iti citram || 39 ||

 

bhOgA bhanguravRttayO bahuvidhAstairEva cAyaM bhavaH-

tatkasyEha kRtE paribhramata rE lOkAH kRtaM cEshTitaiH |

ASApASaSatOpaSAntiviSadaM cEtaH samAdhIyatAM

kAmOcchittivaSE svadhAmani yadi SraddhEyamasmadvacaH || 40 ||

 

kAmOcchittivaSE – kAmOtpattivaSAt

 

bhOgA bhangura-vRttayO bahu-vidhAH-taiH-Eva ca-ayaM bhavaH-

tat-kasya-iha kRtE paribhramata rE lOkAH kRtaM cEshTitaiH |

ASA-pASa-Sata-upaSAnti-viSadaM cEtaH samAdhIyatAM

kAma-ucchitti-vaSE svadhAmani yadi SraddhEyam-asmad-vacaH || 40 ||

 

brahmEndrAdimarudgaNAMstRNakaNAnyatra sthitO manyatE

yatsvAdAdvirasA bhavanti vibhavAstrailOkyarAjyAdayaH |

bhOgaH kO(a)pi sa Eka Eva paramO nityOditO jRmbhatE

bhO sAdhO kshaNabhangurE taditarE bhOgE ratiM mA kRthA || 41 ||

 

mA kRthA - mA kRthAH

 

brahmA-indra-Adi-marudgaNAn-tRNa-kaNAn-yatra sthitO manyatE

yat-svAdAd-virasA bhavanti vibhavAH-trailOkya-rAjya-AdayaH |

bhOgaH kaH-api sa Eka Eva paramO nitya-uditO jRmbhatE

bhO sAdhO kshaNa-bhangurE tat-itarE bhOgE ratiM mA kRthA || 41 ||

 

sA ramyA nagarI mahAnsa nRpatiH sAmantacakraM ca tat-

pArSvE tasya ca sA vidagdhaparishattAScandrabimbAnanAH |

utsiktaH sa ca rAjaputranivahastE bandinastAH kathAH

sarvaM yasya vaSAdagAtsmRtipathaM kAlAya tasmai namaH || 42 ||

 

utsiktaH - udvRttaH

 

sA ramyA nagarI mahAn-sa nRpatiH sAmanta-cakraM ca tat-

pArSvE tasya ca sA vidagdha-parishat-tAH-candra-bimba-AnanAH |

utsiktaH sa ca rAja-putra-nivahaH-tE bandinaH-tAH kathAH

sarvaM yasya vaSAt-agAt-smRti-pathaM kAlAya tasmai namaH || 42 ||

 

yatrAnEkE kvacidapi gRhE tatra tishThatyathaikO

yatrApyEkastadanu bahavastatra naikO(a)pi cAntE |

itthaM cEmau rajanidivasau dOlayandvAvivAkshau

kAlaH kAlyA bhuvanaphalakE krIDati prANiSAraiH || 43 ||

 

yatrAnEkE – yatrAnEkaH ; cEmau – nEyau ;

dOlayan – lOlayan ;  kAlyA – kalyO

 

yatra-anEkE kvacit-api gRhE tatra tishThati-atha-EkO

yatra-api-EkaH-tadanu bahavaH-tatra na-EkaH-api ca-antE |

itthaM ca-imau rajani-divasau dOlayan-dvau-ivau-akshau

kAlaH kAlyA bhuvana-phalakE krIDati prANi-SAraiH || 43 ||

 

Adityasya gatAgatairaharahaH saMkshIyatE jIvitaM

vyApArairbahukAryabhAragurubhiH kAlO na vijnAyatE |

dRshTvA janmajarAvipattimaraNaM trAsaSca nOtpadyatE

pItvA mOhamayIM pramAdamadirAmunmattabhUtaM jagat || 44 ||

 

kAlO na vijnAyatE – kAlO(a)pi na jnAyatE

 

Adityasya gatAgataiH-aharahaH saMkshIyatE jIvitaM

vyApAraiH-bahu-kArya-bhAra-gurubhiH kAlO na vijnAyatE |

dRshTvA janma-jarA-vipatti-maraNaM trAsaH-ca na-utpadyatE

pItvA mOha-mayIM pramAda-madirAm-unmatta-bhUtaM jagat || 44 ||

 

rAtriH saiva punaH sA Eva divasO matvAbudhA jantavO

dhAvantyudyaminastathaiva nibhRtaprArabdhatattatkriyAH |

vyApAraiH punaruktabhuktavishayairEvaMvidhEnAmunA

saMsArENa kadarthitAH kathamahO mOhAnna lajjAmahE || 45 ||

 

matvAbudhA – matvA mudhA

bhuktavishayairEvaM – bhUta vishayairitthaM

kathamahO – vayamahO

 

rAtriH sa-Eva punaH sA Eva divasO matvA-abudhA jantavO

dhAvanti-udyaminaH-tathA-Eva nibhRta-prArabdha-tat-tat-kriyAH |

vyApAraiH punarukta-bhukta-vishayaiH-EvaM-vidhEna-amunA

saMsArENa kadarthitAH katham-ahO mOhAt-na lajjAmahE || 45 ||

 

na dhyAtaM padamISvarasya vidhivatsaMsAravicchittayE

svargadvArakapATapATanapaTurdharmO(a)pi nOpArjitaH |

rAmApInapayOdharOruyugalaM svapnE(a)pi nAlingitaM

mAtuH kEvalamEva yauvanavanacchEdE kuThArA vayam || 46 ||

 

kapATa – kavATa ; rAmA – nArI

 

na dhyAtaM padam-ISvarasya vidhivat-saMsAra-vicchittayE

svarga-dvAra-kapATa-pATana-paTuH-dharmaH-api na-upArjitaH |

rAmA-pIna-payOdhara-Uru-yugalaM svapnE-api na-AlingitaM

mAtuH kEvalam-Eva yauvana-vana-chEdE kuThArA vayam || 46 ||

 

nAbhyastA bhuvi vAdivRndadamanI vidyA vinItOcitA

khaDgAgraiH karikumbhapIThadalanairnAkaM na nItaM yaSaH |

kAntAkOmalapallavAdhararasaH pItO na candrOdayE

tAruNyaM gatamEva nishphalamahO SUnyAlayE dIpavat || 47 ||

 

bhuvi vAdi – prativAdi

 

na-abhyastA bhuvi vAdi-vRnda-damanI vidyA vinIta-ucitA

khaDga-agraiH kari-kumbha-pITha-dalanaiH-nAkaM na nItaM yaSaH |

kAntA-kOmala-pallava-adhara-rasaH pItO na candra-udayE

tAruNyaM gatam-Eva nishphalam-ahO SUnya-AlayE dIpavat || 47 ||

 

vidyA nAdhigatA kalankarahitA vittaM ca nOpArjitaM

SuSrUshApi samAhitEna manasA pitrOrna saMpAditA |

AlOlAyatalOcanA yuvatayaH svapnE(a)pi nAlingitAH

kAlO(a)yaM parapiNDalOlupatayA kAkairiva prEritaH || 48 ||

 

yuvatayAH – priyatamAH ; prEritaH – prEryatE

 

vidyA na-adhigatA kalanka-rahitA vittaM ca na-upArjitaM

SuSrUshA-api samAhitEna manasA pitrOH-na saMpAditA |

AlOla-Ayata-lOcanA yuvatayaH svapnE-api na-AlingitAH

kAlaH-ayaM para-piNDa-lOlupatayA kAkaiH-iva prEritaH || 48 ||

 

vayaM yEbhyO jAtASciraparigatA Eva khalu tE

samaM yE saMvRddhAH smRtivishayatAM tE(a)pi gamitAH |

idAnImEtE smaH pratidivasamAsannapatanA

gatAstulyAvasthAM sikatilanadItIratarubhiH || 49 ||

 

parigatA – paricitA ; samaM yE - samaM yaiH

 

vayaM yEbhyO jAtAH-cira-parigatA Eva khalu tE

samaM yE saMvRddhAH smRti-vishayatAM tE-api gamitAH |

idAnIm-EtE smaH prati-divasam-Asanna-patanA

gatAH-tulya-avasthAM sikatila-nadI-tIra-tarubhiH || 49 ||

 

AyurvarshaSataM nRNAM parimitaM rAtrau tadardhaM gataM

tasyArdhasya parasya cArdhamaparaM bAlatvavRddhatvayOH |

SEshaM vyAdhiviyOgaduHkhasahitaM sEvAdibhirnIyatE

jIvE vAritarangacancalatarE saukhyaM kutaH prANinAm || 50 ||

 

AyuH-varsha-SataM nRNAM parimitaM rAtrau tat-ardhaM gataM

tasya-ardhasya parasya ca-ardham-aparaM bAlatva-vRddhatvayOH |

SEshaM vyAdhi-viyOga-duHkha-sahitaM sEvA-AdibhiH-nIyatE

jIvE vAri-taranga-cancalatarE saukhyaM kutaH prANinAm || 50 ||

 

kshaNaM bAlO bhUtvA kshaNamapi yuvA kAmarasikaH

kshaNaM vittairhInaH kshaNamapi ca saMpUrNavibhavaH |

jarAjIrNairangairnaTa iva valImaNDitatanur-

naraH saMsArAntE viSati yamadhAnIjavanikAm || 51 ||

 

kshaNaM bAlO bhUtvA kshaNam-api yuvA kAma-rasikaH

kshaNaM vittaiH-hInaH kshaNam-api ca saMpUrNa-vibhavaH |

jarA-jIrNaiH-angaiH-naTa iva valI-maNDita-tanuH-

naraH saMsAra-antE viSati yama-dhAnI-javanikAm || 51 ||

 

tvaM rAjA vayamapyupAsitaguruprajnAbhimAnOnnatAH

khyAtastvaM vibhavairyaSAMsi kavayO dikshu pratanvanti naH |

itthaM mAnada nAtidUramubhayOrapyAvayOrantaraM

yadyasmAsu parAGmukhO(a)si vayamapyEkAntatO nispRhAH || 52 ||

 

mAnada nAti – mAnadhanAti

 

tvaM rAjA vayam-api-upAsita-guru-prajnA-abhimAna-unnatAH

khyAtaH-tvaM vibhavaiH-yaSAMsi kavayO dikshu pratanvanti naH |

itthaM mAnada na-ati-dUram-ubhayOH-api-AvayOH-antaraM

yadi-asmAsu parAk-mukhaH-asi vayam-api-EkAntatO nispRhAH || 52 ||

 

arthAnAmISishE tvaM vayamapi ca girAmISmahE yAvadarthaM

SUrastvaM vAdidarpajvaraSamanavidhAvakshayaM pATavaM naH |

sEvantE tvAM dhanADhyA matimalahatayE mAmapi SrOtukAmA

mayyapyAsthA na tattattvayi mama sutarAmEsha rAjan-gatOsmi || 53 ||

 

darpajvara – darpavyupa ; na tattattvayi – na tE cEttvayi

sutarAmEsha – nitrarAmEva ; rAjan-gatOsmi – rAjannanAsthA

 

arthAnAm-ISishE tvaM vayam-api ca girAm-ISmahE yAvad-arthaM

SUraH-tvaM vAdi-darpa-jvara-Samana-vidhau-akshayaM pATavaM naH |

sEvantE tvAM dhana-ADhyA mati-mala-hatayE mAm-api SrOtu-kAmA

mayi-api-AsthA na tat-tat-tvayi mama sutarAm-Esha rAjan-gataH-asmi || 53 ||

 

vayamiha paritushTA valkalaistvaM dukUlaiH

sama iha paritOshO nirviSEshO viSEshaH |

sa tu bhavatu daridrO yasya tRshNA viSAlA

manasi ca paritushTE kO(a)rthavAn-kO daridraH || 54 ||

 

sama iha - sama iva

 

vayam-iha paritushTA valkalaiH-tvaM dukUlaiH

sama iha paritOshO nirviSEshO viSEshaH |

sa tu bhavatu daridrO yasya tRshNA viSAlA

manasi ca paritushTE kaH-arthavAn-kaH daridraH || 54 ||

 

phalamalamaSanAya svAdu pAnAya tOyaM

SayanamavanipRshThaM valkalE vAsasi ca |

navadhanamadhupAnabhrAntasarvEndriyANAm-

avinayamanumantuM nOtsahE durjanAnAm || 55 ||

 

SayanamavanipRshThaM valkalE vAsasi ca –

kshitirapi SayanArthaM vAsasE valkalaM ca

 

phalam-alam-aSanAya svAdu pAnAya tOyaM

Sayanam-avani-pRshThaM valkalE vAsasi ca |

nava-dhana-madhu-pAna-bhrAnta-sarva-indriyANAm-

avinayam-anumantuM na-utsahE durjanAnAm || 55 ||

 

aSImahi vayaM bhikshAmASAvAsO vasImahi

SayImahi mahIpRshThE kurvImahi kimISvaraiH || 56 ||

 

aSImahi vayaM bhikshAm-ASA-vAsO vasImahi

SayImahi mahI-pRshThE kurvImahi kim-ISvaraiH || 56 ||

 

na naTA na viTA na gAyakA na paradrOhanibaddhabuddhayaH |

nRpasadmani nAma kE vayaM kucabhArAnamitA na yOshitaH || 57 ||

 

na paradrOhanibaddhabuddhayaH – na sabhyEtaravAdacuncavaH

nRpasadmani nAma kE vayaM – nRpamIkshitumatra kE vayaM

kucabhArAnamitA – stanabhArAnamitA

 

na naTA na viTA na gAyakA na para-drOha-nibaddha-buddhayaH |

nRpa-sadmani nAma kE vayaM kuca-bhAra-AnamitA na yOshitaH || 57 ||

 

vipulahRdayairdhanyaiH kaiScijjagajjanitaM purA

vidhRtamaparairdattaM cAnyairvijitya tRNaM yathA |

iha hi bhuvanAnyanyE dhIrAScaturdaSa bhunjatE

katipayapurasvAmyE puMsAM ka Esha madajvaraH || 58 ||

 

dhanyaiH kaiScijjagajjanitaM – ISairEtajjagajjanitaM

 

vipula-hRdayaiH-dhanyaiH kaiScit-jagat-janitaM purA

vidhRtam-aparaiH-dattaM ca-anyaiH-vijitya tRNaM yathA |

iha hi bhuvanAni-anyE dhIrAH-caturdaSa bhunjatE

katipaya-pura-svAmyE puMsAM ka Esha mada-jvaraH || 58 ||

 

 

abhuktAyAM yasyAM kshaNamapi na yAtaM nRpaSataiH-

bhuvastasyA lAbhE ka iva bahumAnaH kshitibhujAm |

tadaMSasyApyaMSE tadavayavalESE(a)pi patayO

vishAdE kartavyE vidadhati jaDAH pratyuta mudam || 59 ||

 

na yAtaM - na jAtaM ; nRpaSataiH - nRpaSataH

kshitibhujAm – kshitibhRtAm

 

abhuktAyAM yasyAM kshaNam-api na yAtaM nRpa-SataiH-

bhuvaH-tasyA lAbhE ka iva bahumAnaH kshiti-bhujAm |

tat-aMSasya-api-aMSE tat-avayava-lESE-api patayaH

vishAdE kartavyE vidadhati jaDAH pratyuta mudam || 59 ||

 

mRtpiNDO jalarEkhayA valayitaH sarvO(a)pyayaM nanvaNuH

svAMSIkRtya sa Eva saMyugaSataiH rAjnAM gaNairbhujyatE |

nO dadyurdadatEthavA kimapi tE kshudrA daridrA bhRSaM

dhigdhiktAnpurushAdhamAndhanakaNAnvAnchanti tEbhyO(a)pi yE || 60 ||

 

sa Eva saMyugaSataiH – tamEva saMgaraSatai

gaNairbhujyatE – gaNA bhunjatE

nO dadyurdadatEthavA – tE dadyurdadatO(a)thavA

kimapi tE - kimaparaM

 

mRt-piNDO jala-rEkhayA valayitaH sarvaH-api-ayaM nanu-aNuH

sva-aMSI-kRtya sa Eva saMyuga-SataiH rAjnAM gaNaiH-bhujyatE |

nO dadyuH-dadatE-athavA kim-api tE kshudrA daridrA bhRSaM

dhik-dhik-tAn-purusha-adhamAn-dhana-kaNAn-vAnchanti tEbhyaH-api yE || 60 ||

 

sa jAtaH kO(a)pyAsInmadanaripuNA mUrdhni dhavalaM

kapAlaM yasyOccairvinihitamalaMkAravidhayE |

nRbhiH prANatrANapravaNamatibhiH kaiScidadhunA

namadbhiH kaH puMsAmayamatuladarpajvarabharaH || 61 ||

 

sa jAtaH kaH-api-AsIt-madana-ripuNA mUrdhni dhavalaM

kapAlaM yasya-uccaiH-vinihitam-alaMkAra-vidhayE |

nRbhiH prANa-trANa-pravaNa-matibhiH kaiScid-adhunA

namadbhiH kaH puMsAm-ayam-atula-darpa-jvara-bharaH || 61 ||

 

parEshAM cEtAMsi pratidivasamArAdhya bahu hA

prasAdaM kiM nEtuM viSasi hRdayaklESakalilam |

prasannE tvayyantaHsvayamuditacintAmaNiguNE

vimuktaH saMkalpaH kimabhilashitaM pushyati na tE || 62 ||

 

bahu hA – bahudhA ; kalilam – kalitam

cintAmaNiguNE – cintAmaNigaNO ; vimuktaH - viviktaH

 

parEshAM cEtAMsi prati-divasam-ArAdhya bahu hA

prasAdaM kiM nEtuM viSasi hRdayaklESa-kalilam |

prasannE tvayi-antaH-svayam-udita-cintAmaNi-guNE

vimuktaH saMkalpaH kim-abhilashitaM pushyati na tE || 62 ||

 

paribhramasi kiM vRthA kvacana citta viSrAmyatAM

svayaM bhavati yadyathA bhavati tattathA nAnyathA |

atItamapi na smarannapi ca bhAvyasaMkalpayan-

natarkitagamAgamAnanubhavasva bhOgAniha || 63 ||

 

vRthA – mudhA

atItamapi na smarannapi – atItamananusmarannapi

natarkitagamAgamAnanubhavasva bhOgAniha –

natarkitasamAgamAnanubhavAmi bhOgAnaham

 

paribhramasi kiM vRthA kvacana citta viSrAmyatAM

svayaM bhavati yat-yathA bhavati tat-tathA na-anyathA |

atItam-api na smaran-api ca bhAvi-asaMkalpayan-

atarkita-gamAgamAn-anubhavasva bhOgAn-iha || 63 ||

 

EtasmAdviramEndriyArthagahanAdAyAsakAdASraya

SrEyOmArgamaSEshaduHkhaSamanavyApAradakshaM kshaNAt |

SAntaM bhAvamupaihi saMtyajya nijAM kallOlalOlAM gatiM

mA bhUyO bhaja bhangurAM bhavaratiM cEtaH prasIdAdhunA || 64 ||

 

SAntaM bhAvam – svAtmI bhAvam

 

EtasmAt-virama-indriya-artha-gahanAt-AyAsakAt-ASraya

SrEyO-mArgam-aSEsha-duHkha-Samana-vyApAra-dakshaM kshaNAt |

SAntaM bhAvam-upaihi saMtyajya nijAM kallOla-lOlAM gatiM

mA bhUyaH bhaja bhangurAM bhava-ratiM cEtaH prasIda-adhunA || 64 ||

 

mOhaM mArjaya tAmupArjaya ratiM candrArdhacUDAmaNau

cEtaH svargatarangiNItaTabhuvAmAsangamangIkuru |

kO vA vIcishu budbudEshu ca taDillEkhAsu ca strIshu ca

jvAlAgrEshu ca pannagEshu ca saridvEgEshu ca pratyayaH || 65 ||

 

strIshu – SrIshu ; saridvEgEshu – suhRdvargEshu

 

mOhaM mArjaya tAm-upArjaya ratiM candra-ardha-cUDAmaNau

cEtaH svarga-tarangiNI-taTa-bhuvAm-Asangam-angIkuru |

kO vA vIcishu budbudEshu ca taDit-lEkhAsu ca strIshu ca

jvAla-agrEshu ca pannagEshu ca sarit-vEgEshu ca pratyayaH || 65 ||

 

cEtaScintaya mA ramAM sakRdimAmasthAyinImAsthayA

bhUpAlabhrukuTIkuTIviharaNavyApArapaNyAnganAm |

kanthAkancukitAH praviSya bhavanadvArANi vAraNasI-

rathyApanktishu pANipAtrapatitAM bhikshAmapEkshAmahE || 66 ||

 

kanthAkancukitAH – kanthAkancukinaH

 

cEtaH-cintaya mA ramAM sakRd-imAm-asthAyinIm-AsthayA

bhU-pAla-bhrukuTI-kuTI-viharaNa-vyApAra-paNyAnganAm |

kanthA-kancukitAH praviSya bhavana-dvArANi vAraNasI-

rathyA-panktishu pANi-pAtra-patitAM bhikshAm-apEkshAmahE || 66 ||

 

agrE gItaM sarasakavayaH pArSvatO dAkshiNAtyAH

pRshThE lIlAvalayaraNitaM cAmaragrAhiNInAm |

yadyastyEvaM kuru bhavarasAsvAdanE lampaTatvaM

nO cEccEtaH praviSa sahasA nirvikalpE samAdhau || 67 ||

 

pArSvatO – pArSvayOH ; pRshThE – paScAt

yadyastyEvaM – yadyastvEvaM

 

agrE gItaM sarasa-kavayaH pArSvatO dAkshiNAtyAH

pRshThE lIlA-valaya-raNitaM cAmara-grAhiNInAm |

yadi-asti-EvaM kuru bhava-rasa-AsvAdanE lampaTatvaM

nO cEt-cEtaH praviSa sahasA nirvikalpE samAdhau || 67 ||

 

prAptAH SriyaH sakalakAmadughAstataH kiM

dattaM padaM Sirasi vidvishatAM tataH kim |

saMmAnitAH praNayinO vibhavaistataH kiM

kalpaM sthitaM tanubhRtAM tanubhistataH kim || 68 ||

 

dattaM – nyastaM ; saMmAnitAH – sampAditAH

kalpaM sthitaM tanubhRtAM tanubhistataH -

kalpasthitAstanubhRtAM tanavastataH

 

prAptAH SriyaH sakala-kAma-dughAH-tataH kiM

dattaM padaM Sirasi vidvishatAM tataH kim |

saMmAnitAH praNayinO vibhavaiH-tataH kiM

kalpaM sthitaM tanu-bhRtAM tanubhiH-tataH kim || 68 ||

 

bhaktirbhavE maraNajanmabhayaM hRdisthaM

snEhO na bandhushu na manmathajA vikArAH |

saMsargadOsharahitA vijanA vanAntA

vairAgyamasti kimataH paramarthanIyam || 69 ||

 

kimataH – kimitaH

 

bhaktiH-bhavE maraNa-janma-bhayaM hRdisthaM

snEhO na bandhushu na manmathajA vikArAH |

saMsarga-dOsha-rahitA vijanA vanAntA

vairAgyam-asti kim-ataH param-arthanIyam || 69 ||

 

tasmAdanantamajaraM paramaM vikAsi

tadbrahma cintaya kimEbhirasadvikalpaiH |

yasyAnushAngiNa imE bhuvanAdhipatya-

bhOgAdayaH kRpaNalOkamatA bhavanti || 70 ||

 

tasmAt-anantam-ajaraM paramaM vikAsi

tat-brahma cintaya kim-EbhiH-asat-vikalpaiH |

yasya-anushAngiNa imE bhuvana-adhipatya-

bhOgAdayaH kRpaNa-lOka-matA bhavanti || 70 ||

 

pAtAlamAviSasi yAsi nabhO vilanghya

diGmaNDalaM bhramasi mAnasa cApalEna |

bhrAntyApi jAtu vimalaM kathamAtmanInaM

tadbrahma na smarasi nirvRtimEshi yEna || 71 ||

 

tadbrahma na smarasi – na brahma saMsmarasi

 

pAtAlam-AviSasi yAsi nabhO vilanghya

dik-maNDalaM bhramasi mAnasa cApalEna |

bhrAntyA-api jAtu vimalaM katham-AtmanInaM

tat-brahma na smarasi nirvRtim-Eshi yEna || 71 ||

 

kiM vEdaiH smRtibhiH purANapaThanaiH SAstrairmahAvistaraiH

svargagrAmakuTInivAsaphaladaiH karmakriyAvibhramaiH |

muktvaikaM bhavabandhaduHkharacanAvidhvaMsakAlAnalaM

svAtmAnandapadapravESakalanaM SEshA vaNigvRttayaH || 72 ||

 

bhavabandhaduHkha – bhavaduHkhabhAra

SEshA vaNigvRttayaH – SEshairvaNigvRttibhiH

 

kiM vEdaiH smRtibhiH purANa-paThanaiH SAstraiH-mahA-vistaraiH

svarga-grAma-kuTI-nivAsa-phaladaiH karma-kriyA-vibhramaiH |

muktvA-EkaM bhava-bandha-duHkha-racanA-vidhvaMsa-kAla-analaM

svAtma-Ananda-pada-pravESa-kalanaM SEshA vaNik-vRttayaH || 72 ||

 

yadA mEruH SrImAnnipatati yugAntAgninihataH

samudrAH Sushyanti pracuramakaragrAhanilayAH |

dharA gacchatyantaM dharaNIdharapAdairapi dhRtA

SarIrE kA vArtA karikalabhakarNAgracapalE || 73 ||

 

yadA mEruH - yatO mEruH ; nihataH – valitaH

 

yadA mEruH SrImAn-nipatati yuga-anta-agni-nihataH

samudrAH Sushyanti pracura-makara-grAha-nilayAH |

dharA gacchati-antaM dharaNI-dhara-pAdaiH-api dhRtA

SarIrE kA vArtA kari-kalabha-karNa-agra-capalE || 73 ||

 

gAtraM saMkucitaM gatirvigalitA bhrashTA ca dantAvaliH-

dRshTirnaSyati vardhatE badhiratA vaktraM ca lAlAyatE |

vAkyaM nAdriyatE ca bAndhavajanO bhAryA na SuSrUshatE

hA kashTaM purushasya jIrNavayasaH putrO(a)pyamitrAyatE || 74 ||

 

gAtraM saMkucitaM gatiH-vigalitA bhrashTA ca danta-AvaliH-

dRshTiH-naSyati vardhatE badhiratA vaktraM ca lAlAyatE |

vAkyaM na-adriyatE ca bAndhava-janaH bhAryA na SuSrUshatE

hA kashTaM purushasya jIrNa-vayasaH putraH-api-amitrAyatE || 74 ||

 

varNaM sitaM Sirasi vIkshya SirOruhANAM

sthAnaM jarAparibhavasya yadEva puMsAm |

ArOpitAsthiSakalaM parihRtya yAnti

caNDAlakUpamiva dUrataM taruNyaH || 75 ||

 

Sirasi – jhaTiti ; yadEva puMsAm - tadA pumAMsam

SakalaM – SatakaM

 

varNaM sitaM Sirasi vIkshya SirOruhANAM

sthAnaM jarA-paribhavasya yat-Eva puMsAm |

ArOpita-asthi-SakalaM parihRtya yAnti

caNDAla-kUpam-iva dUrataM taruNyaH || 75 ||

 

yAvatsvasthamidaM SarIramarujaM yAvacca dUrE jarA

yAvaccEndriyaSaktirapratihatA yAvatkshayO nAyushaH |

AtmaSrEyasi tAvadEva vidushA kAryaH prayatnO mahAn-

prOddIptE bhavanE tu kUpakhananaM pratyudyamaH kIdRSaH || 76 ||

 

yAvacca dUrE jarA - yAvajjarA dUratO

prOddIptE – saMdIptE

 

yAvat-svastham-idaM SarIram-arujaM yAvat-ca dUrE jarA

yAvat-ca-indriya-SaktiH-apratihatA yAvat-kshayO na-AyushaH |

Atma-SrEyasi tAvat-Eva vidushA kAryaH prayatnO mahAn-

prOddIptE bhavanE tu kUpa-khananaM prati-udyamaH kIdRSaH || 76 ||

 

tapasyantaH santaH kimadhinivasAmaH suranadIM

guNOdArAndArAnuta paricarAmaH savinayam |

pibAmaH SAstraughAnuta vividhakAvyAmRtarasAn-

na vidmaH kiM kurmaH katipayanimEshAyushi janE || 77 ||

 

tapasyantaH santaH kim-adhinivasAmaH sura-nadIM

guNa-udArAn-dArAn-uta paricarAmaH savinayam |

pibAmaH SAstra-aughAn-uta vividha-kAvya-amRta-rasAn-

na vidmaH kiM kurmaH katipaya-nimEsha-Ayushi janE || 77 ||

 

durArAdhyAScAmI turagacalacittAH kshitibhujO

vayaM ca sthUlEcchA mahati ca padE baddhamanasaH |

jarA dEhaM mRtyurharati dayitaM jIvitamidaM

sakhE nAnyacchrEyO jagati vidushO(a)nyatra tapasaH || 78 ||

 

sthUlEcchA mahati ca padE - sthUlEcchAH sumahati phalE

 

durArAdhyAH-ca-amI turaga-cala-cittAH kshiti-bhujO

vayaM ca sthUla-icchA mahati ca padE baddha-manasaH |

jarA dEhaM mRtyuH-harati dayitaM jIvitam-idaM

sakhE nAnyat-SrEyO jagati vidushaH-anyatra tapasaH || 78 ||

 

mAnE mlAyati khaNDitE ca vasuni vyarthaM prayAtE(a)rthini

kshINE bandhujanE gatE parijanE nashTE SanairyauvanE |

yuktaM kEvalamEtadEva sudhiyAM yajjahnukanyApayaH-

pUtagrAvagirIndrakandaradarIkunjE nivAsaH kvacit || 79 ||

 

mlAyati – mlAyini ; vyarthaM – vyarthE

kandaradarIkunjE – kandarataTIkunjE

 

mAnE mlAyati khaNDitE ca vasuni vyarthaM prayAtE-arthini

kshINE bandhu-janE gatE pari-janE nashTE SanaiH-yauvanE |

yuktaM kEvalam-Etat-Eva sudhiyAM yat-jahnu-kanyA-payaH-

pUta-grAva-girIndra-kandara-darI-kunjE nivAsaH kvacit || 79 ||

 

ramyAScandramarIcayastRNavatI ramyA vanAntasthalI

ramyaM sAdhusuhRtsamAgamasukhaM kAvyEshu ramyAH kathAH |

kOpOpAhitabAshpabindutaralaM ramyaM priyAyA mukhaM

sarvE ramyamanityatAmupagatE cittE na kincitpunaH || 80 ||

 

ramyaM sAdhusuhRtsamAgamasukhaM

ramyAH sAdhusamAgamAH SamasukhaM

 

ramyAH-candra-marIcayaH-tRNavatI ramyA vanAnta-sthalI

ramyaM sAdhu-suhRt-samAgama-sukhaM kAvyEshu ramyAH kathAH |

kOpa-upAhita-bAshpa-bindu-taralaM ramyaM priyAyA mukhaM

sarvE ramyam-anityatAm-upagatE cittE na kincit-punaH || 80 ||

 

ramyaM harmyatalaM na kiM vasatayE SravyaM na gEyAdikaM

kiM vA prANasamAsamAgamasukhaM naivAdhikaM prItayE |

kiM tUdbhrAntapatatpatangapavanavyAlOladIpAnkurac-

chAyAcancalamAkalayya sakalaM santO vanAntaM gatAH || 81 ||

 

SravyaM – SrAvyaM ; naivAdhikaM prItayE – naivAdhikaprItayE

kiM tUdbhrAntapatatpatanga – kiMtu bhrAntapatangapaksha

 

ramyaM harmya-talaM na kiM vasatayE SravyaM na gEya-AdikaM

kiM vA prANa-samA-samAgama-sukhaM na-Eva-adhikaM prItayE |

kiM tu-udbhrAnta-patat-patanga-pavana-vyAlOla-dIpa-ankura-

chAyA-cancalam-Akalayya sakalaM santO vana-antaM gatAH || 81 ||

 

AsaMsAraM tribhuvanamidaM cinvatAM tAta tAdRG-

naivAsmAkaM nayanapadavIM SrOtravartmAgatO vA |

yO(a)yaM dhattE vishayakariNIgADhagUDhAbhimAna-

kshIbasyAntaHkaraNakariNaH saMyamAlAnalIlAm || 82 ||

 

AsaMsAraM tribhuvanam – AsaMsArAt-tribhuvanam

SrOtravartmAgatO – SrOtramArgaMgatO

saMyamAlAnalIlAm – saMyamAnAyalIlAm

 

AsaMsAraM tri-bhuvanam-idaM cinvatAM tAta tAdRk-

na-Eva-asmAkaM nayana-padavIM SrOtra-vartmA-gatO vA |

yaH-ayaM dhattE vishaya-kariNI-gADha-gUDha-abhimAna-

kshIbasya-antaHkaraNa-kariNaH saMyama-AlAna-lIlAm || 82 ||

 

yadEtatsvacchandaM viharaNamakArpaNyamaSanaM

sahAryaiH saMvAsaH SrutamupaSamaikavrataphalam |

manO mandaspandaM bahirapi cirasyApi vimRSan-

na jAnE kasyaishA pariNatirudArasya tapasaH || 83 ||

 

yat-Etat-svacchandaM viharaNam-akArpaNyam-aSanaM

saha-AryaiH saMvAsaH Srutam-upaSama-Eka-vrata-phalam |

manaH manda-spandaM bahiH-api cirasya-api vimRSan-

na jAnE kasya-EshA pariNatiH-udArasya tapasaH || 83 ||

 

jIrNA Eva manOrathAH svahRdayE yAtaM ca tadyauvanaM

hantAngEshu guNASca vandhyaphalatAM yAtA guNajnairvinA |

kiM yuktaM sahasAbhyupaiti balavAn-kAlaH kRtAntO(a)kshamI

hA jnAtaM smaraSAsanAnghriyugalaM muktvAsti nAnyA gatiH || 84 ||

 

manOrathAH svahRdayE – manOrathASca hRdayE

smaraSAsanAnghriyugalaM – madanAntakAnghriyugalaM

 

jIrNA Eva manOrathAH sva-hRdayE yAtaM ca tat-yauvanaM

hanta-angEshu guNAH-ca vandhya-phalatAM yAtA guNajnaiH-vinA |

kiM yuktaM sahasA-abhyupaiti balavAn-kAlaH kRtAntaH-akshamI

hA jnAtaM smara-SAsana-anghri-yugalaM muktvA-asti na-anyA gatiH || 84 ||

 

 

mahESvarE vA jagatAmadhISvarE

janArdanE vA jagadantarAtmani |

na vastubhEdapratipattirasti mE

tathApi bhaktistaruNEnduSEkharE || 85 ||

 

mahESvarE vA jagatAm-adhISvarE

janArdanE vA jagat-antarAtmani |

na vastu-bhEda-prati-pattiH-asti mE

tathA-api bhaktiH-taruNa-indu SEkharE || 85 ||

 

sphuratsphArajyOtsnAdhavalitatalE kvApi pulinE

sukhAsInAH SAntadhvanishu rajanIshu dyusaritaH |

bhavAbhOgOdvignAH Siva Siva SivEtyuccavacasaH

kadA syAmAnandOdgatabahulabAshpAplutadRSaH || 86 ||

 

syAmAnandOdgatabahulabAshpAplutadRSaH –

yAsyAmO(a)ntargatabahulabAshpAkuladaSAm

 

sphurat-sphAra-jyOtsnA-dhavalita-talE kvApi pulinE

sukha-AsInAH SAnta-dhvanishu rajanIshu dyu-saritaH |

bhava-AbhOga-udvignAH Siva Siva Siva-iti-ucca-vacasaH

kadA syAma-Ananda-udgata-bahula-bAshpa-Apluta-dRSaH || 86 ||

 

vitIrNE sarvasvE taruNakaruNApUrNahRdayAH

smarantaH saMsArE viguNapariNAmA vidhigatIH |

vayaM puNyAraNyE pariNataSaraccandrakiraNAH-

triyAmA nEshyAmO haracaraNacintaikaSaraNAH || 87 ||

 

pariNAmA vidhigatIH - pariNAmAM vidhigatiM

 

vitIrNE sarvasvE taruNa-karuNA-pUrNa-hRdayAH

smarantaH saMsArE viguNa-pariNAmA vidhi-gatIH |

vayaM puNya-araNyE pariNata-Sarat-candra-kiraNAH-

triyAmA nEshyAmaH hara-caraNa-cintA-Eka-SaraNAH || 87 ||

 

kadA vArANasyAmamarataTinIrOdhasi vasan-

vasAnaH kaupInaM Sirasi nidadhAnO(a)njalipuTam |

ayE gaurInAtha tripurahara SambhO trinayana

prasIdEtyAkrOSannimishamiva nEshyAmi divasAn || 88 ||

 

prasIdEtyAkrOSan – prasIdEti krOSan

 

kadA vArANasyAm-amara-taTinI-rOdhasi vasan-

vasAnaH kaupInaM Sirasi nidadhAnaH-anjali-puTam |

ayE gaurI-nAtha tripura-hara SambhO tri-nayana

prasIda-iti-AkrOSan-nimisham-iva nEshyAmi divasAn || 88 ||

 

snAtvA gAngaiH payObhiH SucikusumaphalairarcayitvA vibhO tvAM

dhyEyE dhyAnaM niyOjya kshitidharakuharagrAvaparyankamUlE |

AtmArAmaH phalASI guruvacanaratastvatprasAdAtsmarArE

duHkhaM mOkshyE kadAhaM samakaracaraNE puMsi sEvAsamuttham || 89 ||

 

niyOjya – nivESya

 

snAtvA gAngaiH payObhiH Suci-kusuma-phalaiH-arcayitvA vibhO tvAM

dhyEyE dhyAnaM niyOjya kshiti-dhara-kuhara-grAva-paryanka-mUlE |

Atma-ArAmaH phala-ASI guru-vacana-rataH-tvat-prasAdAt-smara-arE

duHkhaM mOkshyE kadA-ahaM sa-makara-caraNE puMsi sEvA-samuttham || 89 ||

 

EkAkI nispRhaH SAntaH pANipAtrO digambaraH |

kadA SambhO bhavishyAmi karmanirmUlanakshamaH || 90 ||

 

EkAkI nispRhaH SAntaH pANi-pAtrO dik-ambaraH |

kadA SambhO bhavishyAmi karma-nirmUlana-kshamaH || 90 ||

 

pANiM pAtrayatAM nisargaSucinA bhaikshENa saMtushyatAM

yatra kvApi nishIdatAM bahutRNaM viSvaM muhuH paSyatAm |

atyAgE(a)pi tanOrakhaNDaparamAnandAvabOdhaspRSAM-

adhvA kO(a)pi SivaprasAdasulabhaH saMpatsyatE yOginAm || 91 ||

 

pANiM pAtrayatAM nisarga-SucinA bhaikshENa saMtushyatAM

yatra kva-api nishIdatAM bahu-tRNaM viSvaM muhuH paSyatAm |

atyAgE-api tanOH-akhaNDa-parama-Ananda-avabOdha-spRSAM-

adhvA kaH-api Siva-prasAda-sulabhaH saMpatsyatE yOginAm || 91 ||

 

kaupInaM SatakhaNDajarjarataraM kanthA punastAdRSI

naiScintyaM nirapEkshabhaikshamaSanaM nidrA SmaSAnE vanE |

mitrAmitrasamAnatAtivimalA cintA(a)tha SUnyAlayE

dhvastASEshamadapramAdamuditO yOgI sukhaM tishThati || 92 ||

 

# variation for second half #

svAtantryENa nirankuSaM viharaNaM svAntaM praSAntaM sadA

sthairyaM yOgamahOtsavE(a)pi ca yadi trailOkyarAjyEna kim ||

 

kaupInaM Sata-khaNDa-jarjara-taraM kanthA punaH-tAdRSI

naiScintyaM nirapEksha-bhaiksham-aSanaM nidrA SmaSAnE vanE |

mitra-amitra-samAnatA-ati-vimalA cintA-atha SUnya-AlayE

dhvasta-aSEsha-mada-pramAda-muditaH yOgI sukhaM tishThati || 92 ||

 

svAtantryENa nirankuSaM viharaNaM svAntaM praSAntaM sadA

sthairyaM yOga-mahOtsavE-api ca yadi trailOkya-rAjyEna kim ||

 

brahmANDamaNDalImAtraM kiM lObhAya manasvinaH |

SapharIsphuritEnAbdhEH kshubdhatA jAtu jAyatE || 93 ||

 

brahmANDamaNDalImAtraM – brahmANDaM maNDalImAtraM

sphuritEnAbdhEH kshubdhatA jAtu jAyatE –

sphuritEnAbdhiH kshubdhO na khalu  jAyatE

 

brahmANDa-maNDalI-mAtraM kiM lObhAya manasvinaH |

SapharI-sphuritEna-abdhEH kshubdhatA jAtu jAyatE || 93 ||

 

mAtarlakshmI bhajasva kaMcidaparaM matkAnkshiNI mA sma bhUH-

bhOgEbhyaH spRhayAlavO na hi vayaM kA nispRhANAmasi |

sadyaHsyUtapalASapatrapuTikApAtrE pavitrIkRtE

bhikshAsaktubhirEva saMprati vayaM vRttiM samIhAmahE || 94 ||

 

bhOgEbhyaH spRhayAlavO na hi vayaM kA –

bhOgEshu spRhayAlavastava vaSE kA

pavitrIkRtE – pavitrIkRtaiH 

bhikshAsaktubhirEva  - bhikshAvastubhirEva

 

mAtaH-lakshmI bhajasva kaMcid-aparaM mat-kAnkshiNI mA sma bhUH-

bhOgEbhyaH spRhayAlavO na hi vayaM kA nispRhANAm-asi |

sadyaH-syUta-palASa-patra-puTikA-pAtrE pavitrI-kRtE

bhikshA-saktubhiH-Eva saMprati vayaM vRttiM samIhAmahE || 94 ||

 

mahI ramyA SayyA vipulamupadhAnaM bhujalatA

vitAnaM cAkASaM vyajanamanukUlO(a)yamanilaH |

sphuraddIpaScandrO virativanitAsangamuditaH

sukhaM SAntaH SEtE muniratanubhUtirnRpa iva || 95 ||

 

mahI ramyA SayyA – mahASayyA pRthvI

sphuraddIpaScandrO – SaraccandrO dIpO

sukhaM – sukhI

 

mahI ramyA SayyA vipulam-upadhAnaM bhuja-latA

vitAnaM ca-AkASaM vyajanam-anukUlaH-ayam-anilaH |

sphurat-dIpaH-candrO virati-vanitA-sanga-muditaH

sukhaM SAntaH SEtE muniH-atanu-bhUtiH-nRpa iva || 95 ||

 

bhikshASI janamadhyasangarahitaH svAyattacEshTaH sadA

dAnAdAnaviraktamArganirataH kaScittapasvI sthitaH |

rathyAkIrNaviSIrNajIrNavasanairAsyUtakanthAdharO

nirmAnO nirahaMkRtiH SamasukhAbhOgaikabaddhaspRhaH || 96 ||

 

dAnAdAna – hAnAdAna

vasanairAsyUtakanthAdharO – vasanaH samprAptakanthAsanO

 

bhikshASI jana-madhya-sanga-rahitaH svAyatta-cEshTaH sadA

dAna-AdAna-virakta-mArga-nirataH kaScit-tapasvI sthitaH |

rathyA-kIrNa-viSIrNa-jIrNa-vasanaiH-AsyUta-kanthA-dharO

nirmAnO nirahaMkRtiH Sama-sukha-AbhOga-Eka-baddha-spRhaH || 96 ||

 

cANDAlaH kimayaM dvijAtirathavA SUdrO(a)tha kiM tApasaH

kiM vA tattvavivEkapESalamatiryOgISvaraH kO(a)pi kiM |

ityutpannavikalpajalpamukharaiH saMbhAshyamANA janaiH

na kruddhAH pathi naiva tushTamanasO yAnti svayaM yOginaH || 97 ||

 

mukharaiH saMbhAshyamANA - mukharairAbhAshyamANA

 

cANDAlaH kim-ayaM dvijAtiH-athavA SUdraH-atha kiM tApasaH

kiM vA tattva-vivEka-pESala-matiH-yOgi-ISvaraH kaH-api kiM |

iti-utpanna-vikalpa-jalpa-mukharaiH saMbhAshyamANA janaiH

na kruddhAH pathi na-Eva tushTa-manasO yAnti svayaM yOginaH || 97 ||

 

hiMsASUnyamayatnalabhyamaSanaM dhAtrA marutkalpitaM

vyAlAnAM paSavastRNAnkurabhujaH sRshTAH sthalISAyinaH |

saMsArArNavalanghanakshamadhiyAM vRttiH kRtA sA nRNAM

yAmanvEshayatAM prayAnti satataM sarvE samAptiM guNAH || 98 ||

 

bhujaH sRshTAH – bhujastushTAH

yAmanvEshayatAM – tAmanvEshayatAM

 

hiMsA-SUnyam-ayatna-labhyam-aSanaM dhAtrA marut-kalpitaM

vyAlAnAM paSavaH-tRNa-ankura-bhujaH sRshTAH sthalI-SAyinaH |

saMsAra-arNava-langhana-kshama-dhiyAM vRttiH kRtA sA nRNAM

yAm-anvEshayatAM prayAnti satataM sarvE samAptiM guNAH || 98 ||

 

gangAtIrE himagiriSilAbaddhapadmAsanasya

brahmadhyAnAbhyasanavidhinA yOganidrAM gatasya |

kiM tairbhAvyaM mama sudivasairyatra tE nirviSankAH

kaNDUyantE jaraThahariNAH svAngamangE madIyE || 99 ||

 

gangA-tIrE hima-giri-SilA-baddha-padma-Asanasya

brahma-dhyAna-abhyasana-vidhinA yOga-nidrAM gatasya |

kiM taiH-bhAvyaM mama sudivasaiH-yatra tE nirviSankAH

kaNDUyantE jaraTha-hariNAH sva-angam-angE madIyE || 99 ||

 

pANiH pAtraM pavitraM bhramaNaparigataM bhaikshamakshayyamannaM

vistIrNaM vastramASAdaSakamapamalaM talpamasvalpamurvI |

yEshAM niHsangatAngIkaraNapariNatiH svAtmasaMtOshiNastE

dhanyAH saMnyastadainyavyatikaranikarAH karma nirmUlayanti || 100 ||

 

daSakamapamalaM – daSakamacapalaM

pariNatiH svAtma – pariNatasvAnta

 

pANiH pAtraM pavitraM bhramaNa-parigataM bhaiksham-akshayyam-annaM

vistIrNaM vastram-ASA-daSakam-apamalaM talpam-asvalpam-urvI |

yEshAM niHsangata-angIkaraNa-pariNatiH svAtma-saMtOshiNaH-tE

dhanyAH saMnyasta-dainya-vyatikara-nikarAH karma nirmUlayanti || 100 ||

 

mAtarmEdini tAta mAruta sakhE tEjaH subandhO jala-

bhrAtarvyOma nibaddha Esha bhavatAmantyaH praNAmAnjaliH |

yushmatsangavaSOpajAtasukRtOdrEkasphurannirmala-

jnAnApAstasamastamOhamahimA lIyE parE brahmaNi || 101 ||

 

EshE – Eva ; sukRtOdrEka – sukRtsphAra

parE brahmaNi - parabrahmaNi

 

mAtaH mEdini tAta mAruta sakhE tEjaH subandhO jala-

bhrAtaH-vyOma nibaddha Esha bhavatAm-antyaH praNAma-anjaliH |

yushmat-sanga-vaSa-upajAta-sukRta-udrEka-sphurat-nirmala-

jnAna-apAsta-samasta-mOha-mahimA lIyE parE brahmaNi || 101 ||

 

No comments:

Post a Comment